________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [३९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ब
श्रीस्थाना
सूत्र
प्रत
॥२९६॥
सूत्रांक [३९६]
दीप
पंतजीवी लहजीवी, पंच ठाणाई. भवंति, तं०-ठाणातिते उक्कडुआसणिए पडिमहाती वीरासणिए णेसजिए, पंच
५स्थाना० ठाणाई० भवंति, तं०-दंडायतिते लगंडसाती आतावते अवाउडते अकंहूयते (सू० ३९६) पंचहि ठाणेहि समणे
उद्देशः१ निग्गये महानिजरे महापज्जवसाणे भवति, तं-अमिलाते आयरियवेयावच्चं करेमाणे १ एवं उवझायवेयाव करेमाणे
दुर्गमसुग२ थेरवेयावर्ष० ३ तवस्सिवेथावचं. ४ गिलाणवेयावत्र करेमाणे ५ । पंचहिं ठाणेहिं समणे निम्नथे महानिजरे महापज्ज
|मक्षान्तिवसाणे भवति, तं0---अगिलाते सेहवेयावचं करेमाणे १ अगिलाते कुलवेया० २ अगिलाए गणवे०३ अगिलाए संघवे.
| सत्याधु४ अगिलाते साहम्मियवेयावच्चं करेमाणे ५ (सू० ३९७)
क्षिप्ठादिसुगमश्चार्य, नवरं पञ्चसु स्थानकेषु-आख्यानादिक्रियाविशेषलक्षणेषु पुरिमा-भरतैरावतेषु चतुर्विशतेरादिमास्ते च पश्चि-IN
स्थानादि मकाश्च-चरमाः पुरिमपश्चिमकास्तेषां जिनाना-अर्हतां 'दुग्गमति दुःखेन गम्यत इति दुर्गम भावसाधनोऽयं कृच्छ्रवृ
सू० ३९६ त्तिरित्यर्थः तद्भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथे'त्यादि, इह चाख्यानं विभजनं दर्शन |3||
वैयावृत्त्य तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृत्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्याना(ख्येया)दीनि विचित्रत्वाच्छन्दप्रवृत्तेराह, 'दुआइक्ख'-| है मित्यादि, तत्र दुराख्येय-कृच्छ्राख्येयं वस्तुतत्त्वं, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तरित्येवमा-14
॥२९॥ ख्याने कृच्छ्रवृत्तिरुक्ता, एवं विभजनादिष्यपि भावनीया, तथा-व्याख्यातेऽपि तत्र दुर्षिभज-कष्टविभजनीयं, ऋजुजड-14 वादेरेव तद्भवति दुःशङ्क शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्य
अनुक्रम [४३०]
~25