________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३९५]
पशादिवर्णादीन्यवयवभेदेनेति, अधिगोलकादिषु तथैवोपलब्धेः, 'दो गंध'त्ति सुरभिदुरभिभेदात् , 'अह फासति कठिनमृदुशीतोष्णगुरुलघुस्निग्धरूक्षभेदादिति, अवादरबोन्दिधराणि तु न नियतवर्णादिव्यपदेश्यानि, अपर्याप्तत्वेनावयवषिभागाभावादिति, अनन्तरं शरीराणि प्ररूपितानीति शरीरिविशेषगतान् धर्म विशेषान् पंचहिं ठाणेहीत्यादिना-1 अर्जघसूत्राम्तेन अन्येन दर्शयति
पंचहि ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, सं०-दुआइक्खं दुविभज दुपस्सं दुतितिक्खं दुरणुचरं। पंचर्हि ठाणेहिं मझिमगाणं जिणाणं सुगम भवति, तं०-मुआतिक्खं सुविभज सुपस्सं सुतितिक्खं सुरणुचरं । पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं जिग्गंयाणं णिचं वनिताई निश्च कित्तिताई णिचं युतिताई गिध पसत्थाई नियमभणुन्नाताई भति, वं0-संती मुत्ती अजवे महवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेण जाव अम्भणुनायाई भवति, सं०-सचे संजमे तवे चिताते बंभरखासे, पंच ठाणाई समणाणं जाव अब्भणुनायाई भवंति, त०-क्खित्तघरते निक्खित्तचरते अंतचरते पंतचरते लहचरते, पंच ठाणाई जाव अम्भणुप्रणायाई भवंति, २०-अन्नातचरते अभाइलायचरे मोणचरे संसट्ठकप्पिते तज्जातसंसहकप्पिते, पंच ठाणाई जाव अब्भणुन्नाताई भयंति, सं०-उपनिहिते मुद्धेसणिते संखादत्तिते दिहलाभिते पुट्ठलाभिते, पंच ठाणाई जाव अन्भणुण्णाताई भवंति, तं०-आयविलिते निबियते पुरमड़िते परिमिते पिंडवाविते भिन्नपिंडवाविते, पंच ठाणाई० अभणुन्नायाई भवंति, ६०-अरसाहारे विरसाहारे अंताधारे पंताहारे यहाहारे, पंच ठापाई० अभणुनायाई भवंति, सं०-अरसजीवी विरसजीवी अंतजीवी
RANCOMPRACA%%%
दीप
अनुक्रम [४२९]
स्था०५०
aam Educatuninst
~24~