________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३९५]]
दीप
श्रीस्थाना- समयपरिभाषा ॥३॥] 'वेउब्विय'त्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, उक्तं च-"विविहा व वि- ५स्थाना० झसूत्र
सिट्ठा वा किरिया विकिरिय तीऍ जं भवं तमिह । वेउव्वियं तयं पुण नारगदेवाण पगईए ॥१॥” इति, विविधा वा उद्देशः१ वृत्तिः विशिष्टा वा क्रिया विक्रिया तस्यां यद्भव तदिह वैक्रिय तत्पुनः प्रकृत्या नारकदेवानां ॥१॥] विविधं विशिष्टं वा कु-18 शरीर
तिवन्ति तदिति, वैकुकिमिति वा, 'आहारए'त्ति तथाविधकार्योत्पत्तौ चतुर्दशपूर्वविदा योगवलेनाहियत इत्याहारक, वर्णनं ॥२९५M
उक्तं च-"कजमि समुप्पन्ने सुयकेवलिणा विसिलद्धीए । जं एत्थ आहरिजइ भणंति आहारगं तं तु ॥१॥" [श्रुतके- सू० ३९५ वलिना विशिष्टलम्ध्या यदव कार्ये समुत्पन्ने आहियते तदेवाहारकं भण्यते ॥१॥] कार्याणि चामूनि-"पाणिदयरिद्धि
संदरिसणथमत्थोवगणहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलम्मि ॥१॥" [प्राणिदयसिंदर्शनार्थ अर्थावग्रह*णाय वा संशयब्युच्छेदाय वा जिनपादमूले गमनं ॥१॥] कार्यसमाप्ती पुनर्मुच्यते याचितोपकरणबदिति, 'तेयए'त्ति
तेजसो भावस्तैजसं, उष्मादिलिङ्गसिद्धं, उक्तं च "सव्वस्स उम्हसिद्धं रसादिआहारपागजणगं च । तेयगलद्धिनिमित्तं दाच तेयग होइ नायव्वं ॥१॥" इति [सर्वेषामुष्मतासिद्धं रसाद्याहारपाकजनकं च । तेजोलब्धिनिमित्तं च तेजःशरीरं
भवति ज्ञातव्यं ॥१॥] 'कम्मए'त्ति कर्मणो विकारः कार्मणं, सकलशरीरकारणमिति, उक्तं च-"कम्मविगारो कम्म
णमट्टविहविचित्तकम्मनिष्फन्नं । सम्बसि सरीराणं कारणभूयं मुणेयन्वं ॥१॥" इति [कर्मविकारः कार्मर्ण अष्टविधविलचित्रकर्मनिष्पन्नं । सर्वेषां शरीराणां कारणभूतं च ज्ञातव्यं ॥१॥] औदारिकादिक्रमश्च यथोत्तरं सूक्ष्मत्वात् प्रदेशबा
॥२९५॥ IPाहुल्याच्चेति । तथा सर्वाण्यपि बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थूराकारधारीणि कलेवराणि-शरीराणि मनुष्यादीनां
RSSC
अनुक्रम [४२९]
62-90-4564
JABERuratanimal
नारकादिनाम् शरीरस्य वर्णनं
~23~