________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३९५]
दीप
गतार्थश्चार्य, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां [ शरीरिणां ] शरीराणां निश्चयनयात् , व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति, 'जाव सुकिल्लत्ति किण्हा नीला लोहिता हालिद्दा सुकिल्ला 'जाव महर' त्ति तित्ता कडुया कसाया अंबिला महुरा 'जाव वेमाणियाणं'ति चतुर्विंशतिदण्डकसूत्रम् । 'सरी'त्ति उत्पत्तिसमया-| दारभ्य प्रतिक्षणमेव शीर्यत इति शरीरं, 'ओरालिय'त्ति उदारं-प्रधानं उदारमेवौदारिक, प्रधानता चास्य तीर्थकरादिशरीरीपेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, प्राकृतत्वेन च ओरालियंति १, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजनसहनप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात् , उक्तश्च-"जोयणसहस्समहियं ओहे एगिदिएर तरुगणेसु । मच्छ जुयले सहस्सं उरगेसु य गन्भजाएसु ॥१॥" इति [योजनसहनमधिकं ओघेनैकेन्द्रिये तरुगणे च । मत्स्ययुगले सहस्रं गर्भजातेपूरगेषु च ॥१॥] वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात्, तदेव ओरालिकं २, अथवा उरलमल्पप्रदेशोपचितत्वाद्वृहत्त्वाच्च भिण्डवदिति तदेव ओरालिकं निपातनात् ३, अथवा ओरालं-मांसास्थिस्नायवाद्यवबद्धं तदेव ओरालिकमिति ४, उक्तब-"तत्थोदार १ मुरालं २ उरलं ३ ओरालमहब ४ विन्नेयं । ओदारियति पढम पडुच्च तित्थेसरसरीरं ॥१॥ भन्नइ य तहोरालं वित्थरवंतं वणस्सई पप्प । पगईए नत्थि अन्नं पद्दहमेत्तं विसालंति ॥२॥ [[उरलं थेवपएसोवचियपि महलग जहा भिंडं । मंसटिण्हारुबद्धं ओरालं समयपरिभासा ॥३॥ इति [तत्रोदारमुरालमुरलमोरालमथवा विज्ञेयं प्रथम तीर्थेश्वरशरीरं प्रतीत्यौदारिकमिति ॥ १॥ भण्यते च तथोरालं विस्तारवनस्पति प्राप्य प्रकृत्यायदन्यन्नास्त्येतावन्मानं विस्तृतं ॥ २॥ स्तोकप्रदेशोपचितमपि भिंडवन्महत् उरलं मांसास्थिस्नायुबद्धमोराल
अनुक्रम [४२९]
6-0-%*84
k-04-0
aam Educatanimal
नारकादिनाम् शरीरस्य वर्णनं
~22~