________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३९४]
दीप
श्रीस्थाना- ताना भाण्डानां प्रवेशः स संनिवेशः, तथा शृङ्गाटक-त्रिकोणं रथ्यान्तरं स्थापना >त्रिक-यत्र रथ्यानां त्रयं मिलति |
४५ स्थाना सूत्र- चत्वरं-रथ्याष्टकमध्यं चतुष्क-यत्र रथ्याचतुष्टयं चतुर्मुखं-देवकुलादि महापथो-राजमार्गः पथो-स्थ्यामात्रं, एवंभूतेषु
&उद्देश।१ वृत्तिः वा स्थानेषु, नगरनिमनेषु-तत्क्षालेषु, तथा अगारशब्दसम्बन्धात् श्मशानागारं-पितृवनगृहं शून्यागार-प्रतीतं तथा
प्रतिमा गृहशब्दसम्बन्धात् गिरिगृह-पर्वतोपरि गृहं कन्दरगृह-गिरिगुहा गिरिकन्दरं वा शान्तिगृह-यत्र राज्ञां शान्तिकर्म-हो-11 ॥२९४॥
मादि क्रियते शैलगृह-पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृह-आस्थानमण्डपोऽथवा शैलोपस्थानगृह-पाषाणमण्डपः भव
नगृह-यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणि च, तत्र भवनं-चतुःशालादि । ४गृहं तु-अपवरकादिमात्रं तेषु सन्निक्षिप्तानियस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयालोभाद्वेति, 'इचेएही'त्यादि सात्युत्पत्ती & निगमनमिति । केवलज्ञानदर्शनं तु न स्कनीयात् केवली वा याथात्म्येन वस्तुदर्शनात् क्षीणमोहनीयत्वेन भयविस्मयलो- सू० ३९२भाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आह-पंचहीं'त्यादि सुगममिति । तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कन्नातीति शरीरप्ररूपणाय 'नेरइयाण'मित्यादि सूत्रप्रपश्चः
णेरइयाणं सरीरंगा पंचवन्ना पंचरसा पं० त०-किण्हा जाब सुकिल्ला, तित्ता जाव मधुरा, एवं निरंतर जाव वेमाणियाणं । पंच सरीरगा पं० त०-ओरालिते बेउम्बिते आहारते तेयते कम्मते, ओरालितसरीरे पंचवन्ने पंचरसे पं० तं० किण्हे जाव सुचिले तित्ते जाव महुरे, एवं जाव कम्मगसरीरे, सव्वेविण बादरबौदिधरा कलेवरा पंचवमा
२९४॥ पंचरसा दुगंधा अट्टफासा (सू०३९५)
अनुक्रम [४२८]
MERucaturintimarnal
~21~