________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [३९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३९४]
त्यर्थत्वादल्पभूता-अल्पा, पूर्व हि तस्य बह्वी पृथ्वीति सम्भावनाऽऽसीदिति १, तथाऽत्यन्तप्रचुरत्वात्कुन्थूनां कुन्थुरा|शिभूतां-कुन्धुराशित्वप्राप्तां पृथिवीं दृष्ट्वा अत्यन्तविस्मयदयाभ्यामिति २, तथा 'महामहालय'ति महातिमहत् महो-| रगशरीरं-महाऽहितर्नु बाह्यद्वीपवतियोजनसहस्रप्रमाणं दृष्ट्वा विस्मयाद् भयावा ३, तथा देवं महद्धिकं महाद्युतिक महानुभाग महाबलं महासौख्यं दृष्ट्वा विस्मयादिति ४, तथा 'पुरेसु बत्ति नगराधेकदेशमूतानि प्राकारावृतानि पुरा-1 |णीति प्रसिद्ध तेषु पुराणानि-चिरन्तनानि ओरालाई कचिसाठः तत्र मनोहराणीत्यर्थः 'महहमहालयाईति विस्तीर्ण-1
वेन महानिधानानीति-महामूल्यरत्नादिमत्त्वेन, पहीणाः स्वामिनो येषां तानि तथा, तथा प्रहीणाः सेकारः-सेचकास्तेसम्वेवोपयुपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवः-तदभिज्ञानभूताः पालयस्तन्मार्गा वाऽति-13
चिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि, किं बहुना ?, निधायकानां यानि गोत्रागाराणि-कुल| गृहाणि तान्यपि प्रहीणानि येषां । अथवा तेषामेव गोत्राणि-नामान्याकाराच-आकृतयस्ते प्रहीणा येषां तानि प्रहीणगोत्रागाराणि प्रहीणगोत्राकाराणि वा, एवमुच्छिन्नस्वामिकादीन्यपि, नवरमिह प्रहीणाः-किंचित्सत्तावन्तः उच्छिन्ना-निर्नष्ट
सत्ताकाः, यानीमानि-अनन्तरोक्तविशेषणानि तथा ग्रामादिषु यानि, तत्र करादिगम्यो ग्रामः, आगत्य कुर्वन्ति यत्र स Wआकरो-लोहाद्युत्पत्तिभूमिरिति, नास्मिन् करोऽस्तीति नकरं, धूलीप्राकारीपेतं खेट, कुनगरं कर्बट, सर्वतोऽर्द्धयोज-IN
नात् परेण स्थितग्राम मडम्ब यस्य जलस्थलपधावुभावपि तद् द्रोणमुखं यत्र जलपथस्थलपथयोरन्यतरेण पर्योहारप्रवे-15 शस्तपत्तनं तीर्थस्थानमाश्रमः यत्र पर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थ धान्यादीनि संवहन्ति स संवाहः, यत्र प्रभू-टू
दीप
अनुक्रम [४२८]
~20~