________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [३९४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
DOCARSA
प्रत
सूत्रांक [३९४]
दीप
श्रीस्थाना- १६७८९ भवति, तत्र च गाधा-"पंचादिगारसंते ठविउ मज्झं तु आइमणुपंतिं । उचियकमेण व सेसे महई भद्दोत्तर स्थाना.
१५६७ जाण ॥१॥” इति [पंचादिकानेकादशान्तान् स्थापयित्वा मध्यं आदिम अनुपंक्ति उचितक्रमण शेषान् जानीहि 8 उद्देशः १ वृत्तिः महती भद्रोत्तरां ॥१॥] पारणकदिनान्येकोनपञ्चाशदिति ३। उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः, अधुना
प्रतिमाः
| स्थावरा ॥२९३॥ | ५ ६ ७ ८ ९ १० ११ तेषामेवानुपादानहेतोः संयमस्य विषयभूतानेकेन्द्रियजीवानाह-पंचे'त्यादि, स्थावरनामकर्मो- अवधिक
"दयात् स्थावरा:-पृथिव्यादयः तेषां काया-राशयः स्थावरो वा कायः-शरीरं ये ते स्थावर- ११५६७८९१० साल
वलानुत्प११ ५ कायाः, इन्द्रसम्बन्धित्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्मशिल्पसम्मतिप्राजापत्या त्त्युत्पत्ती १.११ ५६७८ अपि अकायादित्वेन वाच्या इति । एतन्नायकानाह-पंचेदियेत्यादि, स्थावरकायानां-पृथि-
दिसू०३९२. ११.११ ५ ६ ७ ८ व्यादीनामिति (मपि) सम्भाव्यन्तेऽधिपतयो-नायका दिशामिवेन्द्राम्यादयो नक्षत्राणामिवा-2 |श्वियमदहनादयो दक्षिणेतरलोकार्द्धयोरिव शकेशानाविति स्थावरकायाधिपतय इति । एते चावधिमन्त इत्यवधिस्वरूप
माह-पंचहीं'त्यादि व्यकं, नवरं अवधिना दर्शनं-अवलोकनमर्थानामुत्सत्तुकाम-भवितुकाम तमधमतायां-अवधिदर्श-18 हैानोत्पादप्रथमसमये 'खंभाएजति स्कन्नीयात् क्षुभ्येत, चलतीत्यर्थः, अवधिदर्शने वा समुत्पत्तुकामे सति अवधिमानिति |
गम्यते क्षुभ्येद् अल्पभूतां-स्तोकसत्त्वां पृथिवीं दृष्ट्वा, वाशब्दा विकल्पार्थाः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावान् ॥२९३ ॥ अकस्मादल्पसत्त्वभूदर्शनात् आः किमेतदेवमित्येवं क्षुभ्येदेव अक्षीणमोहनीयत्वादिति भावः, अथवा भूतशब्दस्य प्रकृ
अनुक्रम [४२८]
ASSASSARIS
भद्रा आदि तप प्रतिमाया: तपस: वर्णनं
~19~