________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [३९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
दिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भवति, अस्याश्च स्थापनोपायगाथा-"एगाई पर्चते ठविउ मज्झं तु आइमणुपंतिं । उचियकमेण य सेसे जाण लहुँ सचओभई ॥१॥” इति [एकादिकान् पंचांतान् स्थापयित्वा मध्य |आदिम अनुपंक्ति । उचितक्रमेण शेषान् जानीहि सर्वतोभद्रम् ॥१॥] पारणकादिनानि तु पञ्चविंशतिरिति, स्थापना,
प्रत सूत्रांक [३९४]
महती तु चतुर्थादिना पोडशावसानेन पण्णवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थापनोपायगाथा-13 HRMAN“एगाई सत्तंते ठवितं मझं च आदिमणुपंतिं । उचियकमेण य सेसे जाण महं सबओभई ॥१॥" इति,
पला[एकादिकान् सप्तान्तान् स्थापयित्वा मध्यं आदिम अनुपंक्ति उचितक्रमेण शेषान् जानीहि महासर्वतोभद्रां ॥१॥]| १४५१२३/ पारणकदिनान्येकोनपश्चाशदिति, स्थापना, भद्रोत्तरप्रतिमा द्विधा-क्षुलिका महतीच, तत्र आद्या द्वादशादिना
दीप
अनुक्रम [४२८]
* 64562564645625
12.२३६५६ विंशान्तेन पासप्तत्यधिकदिनशतप्रमाणेन तपसा भवति, अस्याः स्थापनोपायगाथा-"पंचाई व नवते ७१२३४५६ ठवि मज्झं तु आदिमणुपंति । उचियकमेण य सेसे जाणह भद्दोत्तरं खुड्डे ॥१॥” इति [पंचादिकान् नवा३४५६७१२ ६७१२३४५न्तान् स्थापयित्वा मध्यं आदिमं अनुपंक्ति उचितकमेण शेषान् जानीहि क्षुद्रं भद्रोत्तरां ॥१॥] पारणकदि२३४५६७१ १६७१२३ नानि पञ्चविंशतिरिति, महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिनशतत्रयमानेन तपसा
भद्रा आदि तप प्रतिमाया: तपस: वर्णनं
~18~