________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८७] +गाथा- १
प्रत सूत्रांक [५८७] गाथा
साद्य देवेन भूत्वा तदनुकम्पया स्वकीयमेव कडेवरमधिष्ठाय सर्षी सामाचारी अनुप्रवर्तयता योगसमाप्तिः शीघ्रं कृता, वन्दित्वा तानभिहितं च-क्षमणीयं भदन्ताः! यन्मया यूयं वन्दनं कारिताः, यस्य च शिष्या इयचिरमसंयतो वन्दितो-12 |ऽस्माभिरिति विचिन्त्याव्यक्तमतमाश्रिताः, तथाहि-“को जाणइ किं साहू देवो वा तो न वंदणिज्जोत्ति । होजा-14 संजयनमणं होज मुसावायममुगो ति ॥१॥"[को जानाति किमयं साधुर्देवो वाऽतो न वंदनीय इति भवेदसंयतनमनं भवेद्वा मृषावादोऽमुकोऽयमिति ॥१॥] इति, यच्छिष्यांश्च प्रति-"थेरवयणं जइपरे संदेहो किं सुरोत्ति साहुत्ति। देवे कहन संका? किं सो देवो अदेवोत्ति ॥२॥ तेण कहियन्ति व मई देवोऽहं देवदरिसणाओ य । साहुत्ति अहं कहिए| समाणरूवंमि किं संका॥३॥ देवस्स व किं वयणं सचंति न साहुरूवधारिस । न परोप्परंपि बंदह जं जाणताऽवि जयओत्ति ॥४॥" स्थविरबचनं यदि परं किमयं सुरा साधुरिति परस्मिन् संदेहः देवे न कथं शंका किं स देवोऽदेवो वेति ॥ तेन देवोऽहमिति कधितं दर्शनाच देव इति मतिः अहं साधुरिति कथिते समानरूपे का शंका ॥२॥ देवस्य वा वचनं किं सत्यं इति साधुरूपधारिणो न यत्परस्परं यतयोऽपि जानन्तो न वंदध्वे ॥१॥] एवं चोच्यमाना अध्यप्रतिपद्यमाना यद्विनेया सङ्घाहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमद्देन मारणमादिश्य कथमस्मान् यतीन्
श्रावकत्वं मारयसीति अवाणा न वयं जानीमः के यूयं चौरा वा चारिका वेति प्रत्युत्तरदानतः प्रतिबोधिता, सोऽयहैमव्यक्तमतधर्माचार्यो, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति ३। तथा अश्वमित्रो, वो हि महागिरि
शिष्यस्य कोण्डिन्याभिधानस्य शिष्यो मिथिलायां नगर्या लक्ष्मीगृहे चैत्ये अनुप्रवादाभिधाने पूर्व नैपुणिके वस्तुनि |
ASSASSASSINAX
||१||
दीप
अनुक्रम
[६८८६८९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~256~