________________
आगम
(०३)
प्रत
सूत्रांक
[५८७ ]
गाथा
||||
दीप
अनुक्रम [६८८
६८९ ]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [७], उद्देशक [-] मूलं [५८७] +गाथा- १
॥ ४१२ ॥
छिन्नच्छेदननयवक्तव्यतायां 'पडुप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वैमाणियत्ति, एवं विईयाइसमएसु वत्तव्वमित्येवं रूपमालापकमधीयानो मिथ्यात्वमुपगतः, वभाण च यदि सर्व एव वर्त्तमानसमय सञ्जाता व्यवच्छेत्स्यन्ति तदा कुतः कर्मणां वेदनमिति, आह च--"एवं च कओ कम्माण वेयणं सुकयदुक्कयाणंति ? उपायानंतरओ सन्त्रस्स[णाससम्भावा ॥ १ ॥ [ एवं च सुकृतदुष्कृतकर्मणां कुतो वेदनं इति, उत्पादानन्तरं सर्वस्यापि नाशसद्भावात् ॥ १ ॥ ] ४ यश्चैवं प्ररूपयन् गुरुणा भणितः-- "एगनयमपणमिदं सुतं यच्चाहि मा हु मिच्छतं निरवेक्खो सेसाणवि नयाण हिययं वियारेहि ॥ १ ॥ न हि सब्वहा विणासो अद्धापज्जायमेत्तानासंमि । ( अद्धापर्यायाः- कालकृतधर्माः > सपरपज्जा - यानंतधम्मिणो वत्थुणो जुत्तो ॥ २ ॥ अह सुत्ताउत्ति मई नणु सुत्ते सासयपि निद्दिहं । वत्युं दव्वट्टाए असासयं पज्ज| यद्वाए ॥ ३ ॥ तत्थवि न सब्वनासो समयादिविसेसणं जओऽभिहियं । इहरा न सव्वणासे समयादिविसेसणं जुत॥ ४ ॥ न्ति [ इदमेकनयमतेन सूत्रं मा त्रजीर्मिथ्यात्वं निरपेक्षः शेषाणामपि नयानां (मतं) हितदं हृदयं वा विचारय ॥ १ ॥ स्वपरपर्यायैरनन्तधर्मिणो वस्तुनोऽद्धापर्यायमात्रनाशे सर्वथा विनाशो न युक्तः ॥ २ ॥ अथ सूत्रादितिमतिः ननु सूत्रे शाश्वतमपि निर्दिष्टं वस्तु । द्रव्यार्थतया पर्यायार्थतया अशाश्वतं ॥ ३ ॥ तत्रापि न सर्वथा नाशः समयादिविशेषणं यतोऽमिहितं । इतरथा सर्वनाशे समयादिविशेषणं न युक्तम् ॥ ४ ॥ ] इदं चाप्रतिपद्यमान उद्घाटितः, | यश्च काम्पिल्ये शुल्कपालश्रावकैर्मार्यमाणोऽस्माभिर्यूयं श्रावकाः श्रुताः तत्कथं साधून मारयथेति वदन् युष्मत्सि|द्धान्तेन प्रव्रजिताः श्रावकाश्च ये ते व्यवच्छिन्ना यूयं वयं चान्ये इति दत्तप्रत्युत्तरः सम्यक्त्वं प्रतिपन्नः सोऽयं सामु
Far For Pr
७ स्थाना० उद्देशः श्
निह्नव स्वरूपं
सू० ५८७
~ 257 ~
॥ ४१२ ॥
authayog
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र
[०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते