SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८७] +गाथा- १ श्रीस्थाना- सूचवृत्तिः प्रत सूत्रांक [५८७] गाथा ॥४११॥ ||१|| जीव इति वक्तव्यः स्यात् ॥] इत्येवमादिकमालापकमधीयानः कर्मोदयादुस्थितः सन्नित्थमभिहितवान्-योकादयो जीव- स्थाना० प्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते किन्तु चरमप्रदेशयुक्ता एवं लभन्त इति, ततः स एवैकः प्रदेशो उद्देश:३ जीव इति, तदावभावित्वाज्जीवत्वस्येति, आह च-"एगादओ पएसा न य जीवो न य पएसहीणोवि । जं तो स जेणा निवपुन्नो स एव जीवो पएसोत्ति ॥१॥" [एकादयः प्रदेशा जीवो न न च प्रदेशहीनोऽपि यत्तत्स येन पूर्णः स एव प्रा स्वरूपं देशो जीव इति ॥] यश्चैवमभिदधानो गुरुणोक्तो-नैतदेवं, जीवाभावप्रसङ्गात् , कथं ?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, |सू०५८७ आद्यप्रदेशतुल्यपरिणामत्वात् , प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो वा जीवः शेषप्रदेशतुल्यपरिणामत्वादन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमिति, आह च -"गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो। तो तप्परिणामो चिय जीवो कहमतिमपएसो? ॥१॥" [गुरुणाऽभिहितः स यदि ते प्रथमप्रदेशो जीव इति न संमतस्तत्परिणाम एवान्त्यप्रदेशः कथं जीवः ॥१॥] इत्यादि, एवमुक्तोऽपि न प्रतिपन्नवान , ततः सङ्घाहिष्कृतो, यश्चामलकल्पायां मित्रश्रीनाम्ना श्रमणोपासकेन संखयां भक्कादिग्रहणाथै गृहमानीयाग्रतश्च विविधानि खाद्यकादिद्रव्याण्युपनिधाय तत एकैकमवयवं दत्त्वा पादेषु निपत्याहो धन्योऽहं मया साधवः प्रतिलम्भिता इत्यभिदधानेनाहो अहं भवता धर्षित इति वदन् भवत्सिद्धान्तेन भवान् प्रतिलम्भितो मया यदि परं वर्द्धमानस्वामिसिद्धान्तेन नेति प्रतिभणता प्रतियोधितः, सोऽयं जीवप्रदेशिकानां धर्माचार्य इति ॥४११॥ तथा आषाढा, येन हि श्वेतव्यां नगीं पोलासे उद्याने स्वशिष्याणां प्रतिपन्नागाढयोगाना रात्री हृदयशूलेन मरणमा-1 दीप अनुक्रम [६८८६८९] wtanuman पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते ~255~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy