SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८७] +गाथा- १ वृत्तिः प्रत सूत्रांक [५८७] गाथा श्रीस्थाना- तत्र 'यहरयत्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुससे प्रभूतसमयेश्वोपत्तेः बहुषु समयेषु रता:-सत्तामा स्थाना० गसूत्र बहरता, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, तथा जीवः प्रदेश एवं येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः अ-1 उद्देशः३ धवा जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयं, तथा अव्यक्तं-अस्फुट निव वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना, तथा समुच्छेदः-प्रसूत्यन-15 | स्वरूपं ॥४१०॥ Kान्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो-विनाशः समुच्छेदं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थःला सू० ५८७ तथा द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वैदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, तथा । जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशियख्यापका इत्यर्थः, तथा स्पृष्टं जीवेन कर्म न स्कन्धबन्धवद्बद्धमबद्धं तदेषामस्तीत्यबद्धिकाः, स्पृष्ट कर्मविपाकमरूपका इति हृदयं, 'धम्मायरियत्ति धर्मः-उक्तप्ररूपणादिलक्षणः श्रुतधर्मस्तत्प्रधानाः प्रणायकत्वेनाचार्या धर्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्र जमाली क्षत्रियकुमारो, यो हि श्रमणस्य भगवतो महावीरस्य भागिनेयो भगवडुहितुः सुदर्शनाभिधानाया भत्तो पुरुष-15 & पञ्चशतीपरिवारो भगवत्प्रवाजित आचार्यत्वं प्राप्तः श्रावस्त्यां नगर्या तेन्दुके चैत्ये विहरन्ननुचिताहारादुसन्नरोगो वेद-1 नाभिभूततया शयनार्थ समादिष्टसंस्तारकसंस्तरणः कृतः संस्तारकः? इतिविहितपरिप्रश्नः संस्तारककारिसाधुना संखियमाणत्वेऽपि संस्तृत इतिदत्तप्रतिवचनो गत्वा च दृष्टक्रियमाणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्धिः प्ररूपयामास-यत् क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद् अश्रावणशब्दवत्, प्रत्यक्षविरुद्धता चास्यासंस्तृतसं-॥४१० SCॐॐॐ दीप अनुक्रम [६८८ ६८९] Eco पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते ~253~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy