________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८७] +गाथा- १
वृत्तिः
प्रत सूत्रांक [५८७] गाथा
श्रीस्थाना- तत्र 'यहरयत्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुससे प्रभूतसमयेश्वोपत्तेः बहुषु समयेषु रता:-सत्तामा स्थाना० गसूत्र
बहरता, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, तथा जीवः प्रदेश एवं येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः अ-1 उद्देशः३ धवा जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयं, तथा अव्यक्तं-अस्फुट निव
वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना, तथा समुच्छेदः-प्रसूत्यन-15 | स्वरूपं ॥४१०॥
Kान्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो-विनाशः समुच्छेदं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थःला सू० ५८७
तथा द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वैदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, तथा । जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशियख्यापका इत्यर्थः, तथा स्पृष्टं जीवेन कर्म न स्कन्धबन्धवद्बद्धमबद्धं तदेषामस्तीत्यबद्धिकाः, स्पृष्ट कर्मविपाकमरूपका इति हृदयं, 'धम्मायरियत्ति धर्मः-उक्तप्ररूपणादिलक्षणः श्रुतधर्मस्तत्प्रधानाः प्रणायकत्वेनाचार्या धर्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्र
जमाली क्षत्रियकुमारो, यो हि श्रमणस्य भगवतो महावीरस्य भागिनेयो भगवडुहितुः सुदर्शनाभिधानाया भत्तो पुरुष-15 & पञ्चशतीपरिवारो भगवत्प्रवाजित आचार्यत्वं प्राप्तः श्रावस्त्यां नगर्या तेन्दुके चैत्ये विहरन्ननुचिताहारादुसन्नरोगो वेद-1
नाभिभूततया शयनार्थ समादिष्टसंस्तारकसंस्तरणः कृतः संस्तारकः? इतिविहितपरिप्रश्नः संस्तारककारिसाधुना संखियमाणत्वेऽपि संस्तृत इतिदत्तप्रतिवचनो गत्वा च दृष्टक्रियमाणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्धिः प्ररूपयामास-यत् क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद् अश्रावणशब्दवत्, प्रत्यक्षविरुद्धता चास्यासंस्तृतसं-॥४१०
SCॐॐॐ
दीप
अनुक्रम
[६८८
६८९]
Eco
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~253~