SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८६] 964 प्रत SO4t सूत्रांक [५८६] तसमुद्धतः कषायपुद्गलशात मारणान्तिकसमुद्घातसमुद्धतः आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीव-15 प्रदेशान् शरीराद्वहिनिष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्ड निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्नद्धान् शातयति, यथोक्तम्-"वेउब्बियसमुग्घाएणं समोहन्नइ समोह|णित्ता संखेज्जाई जोयणाई दंडं निसरइ २त्ता अहावायरे पुग्गले परिसाडेई"त्ति, [वैक्रियसमुद्घातेन समवहन्ति समवहत्य सङ्गयेययोजनप्रमाणं दंड निसृजति निसृज्य प्रारबद्धान् यथास्थूलान् पुद्गलान् परिशाटयति ॥शा] एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिका शेषास्त्वसङ्ख्यातसामयिका इति । चतुर्विशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह |-'मणुस्साणं सत्ते'त्यादि, 'एवं चेव'त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति । एतच समुद्घातादिक [जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनवाह्यो भवति यथा निह्नवा इति तद्वक्तव्यता सूत्रत्रयेणाह समणस्स भगवो महावीरस्स तिथंसि सत्त परतणनिहगा पं०, तं-बहुरता जीवपतेसिता अवत्तिता सामुच्छेहता दोकिरिता तेरासिता अबद्धिता एएसि णं सत्तण्हं पवयणनिहगाणं सत्त धम्मातरिता हुत्था, तं०-जमालि तीसगुत्ते आसाढे आसमिसे गंगे छलुए गोदामाहिले, एतेसि णं सत्तण्हं पबयणनिहगाणं सत्तुष्पत्तिनगरा होत्या, सं०-सावत्थी उसमपुर सेतवित्ता मिहिलमुल्लगातीर । पुरिमंतरंजि दसपुर णिण्हगउत्पत्तिनगराई ॥ १॥ (सू० ५८७) 'समणे'ल्यादि कण्ठ्यं, नवरं प्रवचन-आगमं निडवते-अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिहवा प्रज्ञप्ता जिनः, दीप अनुक्रम [६८७] स्था०६९] . . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~252~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy