________________
आगम
(०३)
प्रत
सूत्रांक
[५८५]
दीप
अनुक्रम [६८६]
श्रीस्थानानसूत्रवृत्तिः
॥ ४०८ ॥
[ भाग - 6] "स्थान" स्थान [७],
- अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [-],
मूलं [५८५ ]
इह च सत्कारः-स्तवनवन्दनादि अभ्युत्थानं विनयार्हस्य दर्शनादेवासनत्यजनं सम्मानो वस्त्रपात्रादिपूजनं आसनाभिग्रहः पुनस्तिष्ठत आदरेण आसनानयनपूर्वकमुपविशतात्रेति भणनं आसनानुप्रदानं तु आसनस्य स्थानात्स्थानान्तरसचारणं कृतिकर्म-द्वादशावर्त्तवन्दनकं, शेषं प्रकटमिति । उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः, अनाशातना| विनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविधः, आह च - "तिरथगर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । संभोगिय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥ १ ॥ [ तीर्थंकराचार्य धर्मवाचकस्थविरकुलगणसंघानां सांभोगिकानां क्रियावादिनां मत्यादिज्ञानानां च तथैव ॥ १ ॥] साम्भोगिका-एकसामाचारीकाः क्रिया- आस्तिकता, अत्र भावना तीर्थकराणामनाशातनायां तीर्थकर प्रज्ञप्तधर्म्मस्याना शातनायां वर्त्तितव्यमि त्येवं सर्वत्र द्रष्टव्यमिति, “कायव्या पुण भक्ती बहुमाणो तहय वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ १२ ॥” [ अर्हदादीनां केवलज्ञानावसानानां पंचदशानां भक्तिः कर्त्तव्या पुनर्बहुमानः तथा च वर्णवादश्च ॥ १ ॥ ] उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनयः, आह
“सामाइयादिचरणस्स सद्दहगया १ तहेच कारणं । संफासणं २ परूवण ३ मह पुरओ. भव्वसत्ताणं ॥ १ ॥” इति, [ सामायिकादिश्चारित्रस्य श्रद्धानं तथैव कायेन स्पर्शना अथो भव्यानां पुरतः प्ररूपणा सत्त्वानां ॥ १ ॥ ] मनोवाकायविनयास्तु मनःप्रभृतीनां विनयार्हेषु कुशलप्रवृत्त्यादिः, उक्तं च-- "मणवइकाइयविणओ आयरियाईण सच्वकालंपि । अकुसलाण निरोहो कुसलाणमुईरणं तहय ॥ १ ॥ [सर्वकालमपि आचार्याणां मनोवाक्कायिकविनयः यदकुशलानां
Fat Portal & Private O
७ स्थाना०
उद्देशः ३ विनयः
सू० ५८५
~249~
॥ ४०८ ॥
anthray org
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र
[०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते