________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५८५]
455
प्रत सूत्रांक [५८५]
| निरोधः कुशलानां उदीरणं च तथा ॥१॥] लोकानामुपचारो-व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः । मनोवाक्कायविनयान प्रशस्ताप्रशस्तभेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनयं च सप्तधैवाह-पसत्थमणे त्यादि, सूत्र-| सप्तकं सुगम, नवरं प्रशस्तः-शुभो मनसो विनयनं विनयः प्रवर्तनमित्यर्थः प्रशस्तमनोविनयः, तत्र अपापकः-शुभचितारूपः असावद्यः-चौर्यादिगर्हितकानालम्बनः अक्रिय:-कायिक्याधिकरणिक्यादिक्रियावर्जितो निरुपक्लेश:-शोकादिबाधावर्जितः 'स्तु प्रश्रवण' इति वचनात् आस्वः-आश्रवः कर्मोपादानं तत्करणशील आस्वकरस्तनिषेधादनास्लवकरः। -प्राणातिपाताद्याश्रववर्जित इत्यर्थः, अक्षयिकरः-प्राणिनां न क्षयेः-व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो-न भूतान्यभिशङ्कन्ते-बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः, एतेषां च प्रायः सदृशार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोऽवगन्तव्योऽन्यथा वेति, एवं शेषमपि । आयुक्तं गमनं आयुक्तस्य-उपयुक्तस्य सँल्लीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थान-ऊर्झस्थानं कायोत्सर्गादि 'निसीयणं'ति निषदनं-उपवेशन 'तुपट्टणं' शयनं 'उल्लङ्घन' डेवनं देहल्यादेः प्रलहन-14 | अर्गलादेः सर्वेषामिन्द्रियाणां योगा-व्यापाराः सर्वे वा ये इन्द्रिययोगास्तेषां योजनता-करणं सर्वेन्द्रिययोगयोजनता। 'अन्भासवत्तियं' ति प्रत्यासत्तिवर्तित्वं, श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, 'परच्छंदाणुवत्तिय-2
न्ति पराभिप्रायानुवर्तित्वं, 'कज्जहे'ति कार्यहेतोः, अयमर्थः-कार्य-श्रुतप्रापणादिकं हेतुं कृत्वा, श्रुतं प्रापितोऽह-14 सामनेनेति हेतोरित्यर्थों, विशेषेण विनये तस्य वर्तितव्यं तदनुष्ठानं च कर्तव्यमिति, तथा 'कृतप्रतिकृतिता' कृते भक्तादि
नोपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्तस्य-2
दीप
अनुक्रम [६८६]
Smarati
Fit Forum
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~250~