________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८३] + गाथा-१
स्थाना.
श्रीस्थाना- लसूत्र
प्रत
वृत्तिः
सूत्रांक
वचनानि विनयः सू०५८४
॥४०७॥
५
[५८३] गाथा ||१||
या गाथयाऽवगन्तव्याः, 'चतुरासी' गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयानि, नवरं विंशति- पदमानतप्राणतयोर्योजनीयं, तयोहि प्राणताभिधानस्येन्द्रस्यैकत्वात्, दशेति पदं वारणाच्युतयोर्योजनीयं, अच्युता| भिधानस्येन्द्रस्यैकत्वादिति । सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह
सत्तविहे पणविकप्पे पं० ०-आलावे अणालावे उहावे अणुलावे संलावे पलावे विष्पलावे (सू० ५८४) सत्तविहे विणए पं० सं०-णाणविणए दसणविणए चरित्तविणए मणविणए वतिविणए कायविणए लोगोश्यारविणए । पसत्थमणविणए सत्तविधे पं० त०-अपावते असावजे अकिरिते निरुवकेसे अणण्हकरे अरुविकरे अभूताभिसंकमणे, अप्पसत्थमणविणए सत्तविधे पं० २०-पावते सावजे सकिरिते सउलकेसे अण्हकरे छविकरे भूतामिसंकणे, पसत्यवाविगए सत्सविधे पं० तं०-अपावते असावज्जे जाव अभूतामिसंकणे, अपसत्थवइविणते सत्तविधे पं० सं०-पावते जान भूताभिसंकणे, पसत्यकातविणए सत्तविधे पं० सं०-भाउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुअट्टणं आउत्तं उतघणं आजतं पहंधणं आउत्तं सबिदितजोगजुंजणसा, अपसत्यकातविणते सत्तविधे पं० २०-अणाउत्तं गमणं जाव अणाउत्तं सम्बिदितजोगजुंजणता । लोगोवतारविणते सत्तविधे पं० २०-अभासवत्तितं परदाणुवत्तितं
कजाहे कतपढिकितिता मत्तगवेसणता देसकालण्णुता सनत्थेसु यापडिलोमता (सू०५८५) 'सत्तविहे त्यादि, सप्तविधो वचनस्य-भाषणस्य विकल्पो-भेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा-आङ ईषदर्थत्यादीप-13 लपनमालापः, ननः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापः अनालाप इति, उल्लाप:-काक्कावर्णनं 'काका वर्णनमु
दीप
अनुक्रम [६८३६८४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~247