SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५८३] गाथा |||| दीप अनुक्रम [६८३ ६८४] - Educato [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [५८३] + गाथा-१ स्थान [७], उद्देशक [-], वाना वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह - 'सकस्से त्यादि सुगमश्चार्य, नवरं 'वरुणस्स महारनो'ति लोकपालस्य पश्चिमदिग्वर्त्तिनः सोमस्य पूर्वदिग्लोकपालस्य यमस्य दक्षिणदिग्लोकपालस्य । अनन्तरं देवानामधिकार उतो देवाचासाथ द्वीपसमुद्रा इति तदर्थं 'नंदीसरे' त्यादि सूत्रद्वयं कण्ठ्यं । एते च प्रदेशश्रेणीसमूहात्मक क्षेत्राधाराः श्रेण्याऽवस्थिता इति श्रेणिप्ररूपणायाह- 'सत्त सेढीत्यादि श्रेणयः प्रदेशपतयः ऋम्बी-सरला सा चासावायता व-दीर्घा ऋज्वायता, स्थापना- 'एक ओवंका' एकस्यां दिशि वक्रा | ''दुहओका' उभयतो वका, स्थापना | एगओखहा-एकस्यां दिश्यकुशाकारा दुहओ खहा-उभयतोऽङ्कुशाकारा CD चक्रवाला- वलयाकृतिः • अर्द्धचक्रवाला - अर्द्धवख्याकारेति C एताञ्चैकतोवक्राद्या लोकपर्यन्तप्रदेशापेक्षाः सम्भाव्यन्ते । चक्रवालार्द्धचक्रवालादिना गतिविशेषेण भ्रमणयुक्तानि दर्पितत्वादेवसैन्यानि भवन्तीति तत्प्रतिपादनाय 'मरे'त्यादि प्रकरणं, सुगमं, नवरं पीठानीकं अभ्यसैन्यं, नाव्यानीकं-नर्तकसमूहो गन्धर्व्वानीकं गायनसमूहः 'एवं जहा पंचमठाणए त्ति अतिदेशात् 'सोमे आसराया पीढाणीयाहिवई २ वैकुंथू हत्थिराया कुंजराणियाहिवई ३ लोहियक्ले महिसाणियाहिवई ४ इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति । तथा धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति, 'कच्छ'ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानां केवलं पादातानीकाधिपतयोऽन्ये ज्ञेयाः, ते च पूर्वमनन्तरसूत्रे भणिताः, 'नाणसं'ति शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां हरिणैगमेषी पादातानीकाधिपतिरीशानादीनामारणाच्युतेन्द्रान्तानामेकान्तरितानां लघुपराक्रम इति, 'देवेत्यादि, देवाः प्रथमकच्छासम्बन्धिनोऽन Far Portal & Privas Use Only पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~246~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy