________________
आगम
(०३)
प्रत
सूचांक
[५८३]
गाथा
||||
दीप
अनुक्रम
[६८३
६८४]
श्रीस्थानाज्ञसूत्रमुक्ति
॥ ४०६ ॥
Education In
[भाग-6] "स्थान" अंगसूत्र- ३ ( मूलं वृत्तिः) उद्देशक [-1. मूलं [५८३ ] + गाथा-१
स्थान [७],
-
पढमाए कच्छा चउसद्धि देवसहस्सा पं० जावतिता पढमा कच्छा तन्विगुणा दोचा कच्छा तब्बिगुणा तथा कच्छा एवं जाब जावतिता उट्ठा कच्छा, तब्बिगुणा सत्तमा कच्छा एवं बलिस्सवि, णबरं महद्दुमे सठ्ठिदेव साहस्सितो, सेसं तं चैव धरणस्स एवं चैव, णवरमट्ठावीसं देवसहस्सा, सेसं तं चैव, जधा धरणरस एवं जाव महाघोसरस, नवरं पायतापितापिपती अने ते पुग्वभणिता । सकस्स णं देविंदस्स देवरन्नो हरिणेगमेसिस्स सत्त कच्छाओ पन्नत्ताओ पं०, ०पढमा कच्छा एवं जहा चमरस्स वहा जाव अणुतस्स, णाणत्तं पायत्ताणिताधिपतीणं ते पुन्वभणिता, देवपरीमाणमिमं सकस चउरासीतिं देवसहस्सा, ईसाणस्स असीती देवसहस्साई, देवा इमाते गायाते अणुगंतव्वा 'चउरासीति असीति बावन्तरि सत्तरी य सट्टीया । पन्ना चत्तालीसा तीसा वीसा दुससहस्सा || १ | जाव अनुत्तस्स लघुपरक्कमस्स दुसदेव सहस्सा जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा (सू० ५८३ )
'अहे 'त्यादि सूत्रसिद्धं, नवरं अथेति परिप्रश्नार्थः भदन्तेति गुर्वामन्त्रणं 'अयसी'ति अतसी कुसुंभो लट्टा रालक:कंगविशेषः सनः त्वक्प्रधानो धान्यविशेषः सर्षपाः - सिद्धार्थकाः मूलकः- शाकविशेषः तस्य बीजानि मूलकबीजानि, ककारलोपसन्धिभ्यां मूलाबीयत्ति प्रतिपादितमिति, शेषाणां पर्याया लोकरूढितो ज्ञेया इति यावद्ब्रहणात् 'मंचाउताणं माला उत्ताणं ओलित्ताणं लित्ताणं ठंडियाणं मुद्दियाणं'ति द्रष्टव्यं व्याख्याऽस्य प्रागिवेति, पुनर्यावत्करणात् 'पवि द्धंसह विद्धंसह से बीए अबीए भवइ, तेण परं'ति दृश्यं ॥ 'बादरआउकाइयाणं'ति सूक्ष्माणां स्वम्तर्मुहूर्त्तमेवेति, एवमतरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयं । अनन्तरं नारका उक्ता इति स्थितिशरीरादिभिस्तत्साधर्म्याद्दे
Far Far & Pria Use Only
७ स्थाना० उद्देशः ३ देवानां
कच्छाः
सू० ५८३
~245~
॥ ४०६ ॥
-
-
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०३] अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते