________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१७१]
R- 5
प्रत
॥
४.
४
॥
सूत्रांक
[५७१]
स्थाना- प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति चारित्रभेदिनीति॥ विकथासु च वर्तमानान साधूनाचार्या स्थाना० जासूत्र- निषेधयन्ति सातिशयत्वात्तेषामिति तदतिशयप्रतिपादनायाह-आयरिएत्यादि, पञ्चस्थानके व्याख्यातप्राय तथापि उद्देशः ३ वृत्तिः किश्चिदुच्यते-आचार्योपाध्यायो निगृह्य निगृह्य-अन्तर्भूतकारितार्थत्वेन पादधूल्याः प्रसरन्त्या निग्रहं कारयित्वा २ प्रस्फो-|
| दर्शनानि टयन-पादप्रोग्छनेन वैयावृत्त्यकरादिना प्रस्फोटनं कारयन् प्रमार्जयन्-प्रमार्जनं कारयन्नाज्ञामतिकामति, शेषसाधवः छद्मस्थवीउपाश्रयाद्वहिरिदं कुर्वन्तीत्याचार्यादेरतिशयः, 'एव'मित्यादिनेदं सूचितं "आयरिय उवज्झाए अंतो उवस्सयस्स उच्चार-14
| तरागवेद्यपासवर्ण विगिंचेमाणे वा विसोहेमाणे वा णाइकमाइ २ आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा नो करेज्जा ३,
कर्माणि छआयरियउबझाए अंतो उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे नाइक्कमइ ४ आयरियउवज्झाए बाहिं उवस्सयस्स।
झस्थेतर
ज्ञेयाज्ञेयाः एगरायं वा दुरायं वा संवसमाणे णाइकमइ ५” एतद् व्याख्यातमेवेति, इदमधिकं-उपकरणातिशेषः-शेषसाधुभ्यः सका.
वीरोच्चता शात् प्रधानोज्वलवस्खाधुपकरणता, पतंच-"आयरियगिलाणाणं मइला मइला पुणोवि धोति । माहु गुरूण अ- विकथा:
वो लोगम्मि अजीरणं इयरे ॥१॥” इति, [आचार्याणां ग्लानानां च मलिनानि २ पुनः २ क्षालयंति गुरूणामवज्ञा | सूर्यतिशलिमा भूत् लोके ग्लानानामजीर्ण च ॥१॥] (ग्लान इत्यर्थः> भक्तपानातिशेषः-पूज्यतरभक्तपानतेति, उक्तं च-"कलमो- याः संय० मायणो उ पयसा परिहाणी जाव कोवुम्भजी । तत्थ उ मिज तुप्पतरं जत्थ य ज अधियं दोसुं ॥१॥" [पयसा कल- सू०५६५|मोदनो यावत् परिहान्या कोद्रवोद्धाजी तत्रापि मृदु स्निग्धतरं यत्र क्षेत्रकालयोर्यदर्चितं च ॥१॥]('कोदबुब्भज्जि'त्ति | ५७ कोदवजाउलयं 'दोसु'त्ति क्षेत्रकालयोरिति > गुणाश्चैते-"सुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमाणो । दाणवइस-TRIMean-r.
दीप अनुक्रम [६७१]
5233%%
E
aton
Lanummary:
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~241~