________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५७१]
प्रत
सूत्रांक
[५७१]
स्थप्रतिबद्धं सूत्रद्वयं, विपर्ययसूत्रं च 'छउमत्थे त्यादि सुगम, नवरं छद्मनि-आवरणद्वयरूपे अन्तराये च कर्मणि तिष्ठ-131 तीति छद्मस्थः-अनुत्पन्न केवलज्ञानदर्शनः स चासौ वीतरागश्च-उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा बिगतरागोदय इत्यर्थः, 'सत्त'ति मोहस्य क्षयादुपशमाद्वा नाष्टावित्यर्थः, अत एवाह-'मोहणिजबजाउ'त्ति । एतान्येव च जिनो जाना। तीत्युक्तं, स च वर्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांश्चाह-'समणे इत्यादि सूत्रद्वयं सुगम, नवरं 'विकहात्ति चतस्रः प्रसिद्धाः व्याख्याताश्चेति 'मिउकालुणिय'त्ति श्रोतृहदयमाईवजननात् मृद्वी सा चासो कारुणिकी च-कारुण्यवती मृदुकारुणिकी-पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, तद्यथा-"हा पुत्त पुत्त हा वच्छ! वच्छ मुक्कामि कहमणाहाहं ? । एवं कलुणविलावा जलंतजलणेऽज्ज सा पडिया ॥१॥"|| इति, [हा पुत्र पुत्र हा वत्स! वत्स कथमनाथाऽहं मुक्ताऽस्मि । एवं कारुणिकप्रलापा ज्वलज्ज्वलने साऽद्य पतिता ॥१] दर्शनभेदिनी ज्ञानाद्यतिशयितकुतीर्थिकप्रशंसादिरूपा, तद्यथा-'सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिमिष्ट, श्रोतव्यं बौद्धशासनम् ॥१॥ इत्यादि, एवं हि श्रोतृणां तदनुरागात्- सम्यग्दर्शनभेदः स्यादिति, चारित्रभेदिनी न सम्भवन्तीदानी महानतानि साधूनां प्रमादबहुलवादतिचारप्रचुरत्वादतिचारशोधकाचार्यतस्कारकसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थ वर्चत इति ज्ञानदर्शनकर्तव्येष्वेव यलो विधेय इति, भणितं च-"सोही य नस्थि नवि दित करेंता नविय केइ दीसंति । तिरथं च नाणदंसण निजवगा चेव वोच्छिन्ना ॥१॥” इत्यादि, [नास्ति च शोधिर्नाशापि दातारः नापि च केचिदपि कर्त्तारो दृश्यन्ते ज्ञानदर्शनाभ्यां तीर्थ च नियामका व्युच्छिन्नाः॥१॥] अनया हिट
*4556444-9-26-156456569
दीप अनुक्रम [६७१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~240~