________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५६७]
श्रीस्थानाअसूत्रवृत्तिः
प्रत
॥४०३॥
सूत्रांक [५६७]
MSROSASS ASAASA
तं.-धम्मस्थिकार्य अधम्मत्थिकार्य आगासस्थिकार्य जीवं असरीरपडिबद्ध परमाणुपोग्गलं सई गंध, एयाणि चेष उत्पन्नणाणे
७स्थाना० जाव जाणति पासति, सं०-धम्मस्थिगात जाव गंधं (सू० ५६७) समणे भगवं महावीरे पयरोसभणारायसंघयणे उद्देशः३ समचउरससंठाणसंठिते सत्त रयणीओ उई उच्चत्तेणं हुत्या (सू० ५६८) सत्त विकहाओ पं०, सं०-इथिकहा भत्त- ४ा दर्शनानि कहा देसकहा रावकहा मिउकालणिता दंसणभेयणी चरित्तभेयणी (सू० ५६९) आयरियावज्झायस्स णं गर्णसि सत्त । छद्मस्थवी. अइसेसा पं०, तं०-आयरियउवज्झाए अंतो उवस्सगरस पाते णिगिझिय २ पप्फोडेमाणे या पमजमाणे वा णातिकमति, तरागवेद्यएवं जघा पंचढाणे जाव बाहिं उवस्सगस्स एगरात वा दुरातं वा वसमाणे नातिकमति, उपकरणातिसेसे भत्तपाणातिसेसे कमाणि छ(सू० ५७०) सत्तविधे संजमे पं०, ०-पुढाविकातितसंजमे जाव तसकातितसंजमे अजीवकायसंजमे । सत्चविधे झस्थेतरअसंजमे पं०, सं०-पुढविकातितभसंजमे जाव तसकातितअसंणमे अजीवकायअसंजमे । सत्तविहे आरंभे पं० सं०
ज्ञेयाज्ञेयाः पुढविकातितआरंभे जाव अजीवकातआरंभे । एवमणारंभेचि, एवं सारंभेवि, एवमसारंभेवि, एवं समारंभेवि, एवं अस
वीरोच्चता
| विकथा: मारंभेवि, जाव अजीवकायअसमारंभे (सू० ५७१)
सूर्यतिश"दसणे'त्यादि सुगम, परं सम्यग्दर्शन-सम्यक्त्वं मिथ्यादर्शनं-मिथ्यात्वं सम्यग्मिथ्यादर्शनं-मिश्रमिति, एतच्च
याः संय० त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावं चेति, चक्षुदेर्शनादि तु दर्शना-18/०५५५चरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशमक्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धानसामान्यग्रहण- ५७१ योर्दर्शनशब्दवाच्यत्वादर्शनं सक्षधोकमिति । अनन्तरं केवलदर्शनमुक्तं, तच्च छद्मस्थावस्थाया अनन्तरं भवतीति छद्म
दीप
+5%25-594
अनुक्रम [६६७]
ECH
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~239~