________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५७१]
प्रत
4%
8
सूत्रांक
[५७१]
*! बुद्धी बुद्धीवलवणं चेव ॥१॥” इति। [सूत्रार्थस्थिरीकरणं विनयो गुरुपूजा शैक्षबहुमानः दानपतिश्रद्धा
वृद्धिः बुद्धिवलवर्द्धनं चैव ॥१॥]॥ एते चाचार्यातिशयाः संयमोपकारायैव विधीयन्ते न रागादिनेति संयम तद्विप-12 |क्षभूतमसंयम चासंयमभेदभूतारम्भादित्रयं च सविपक्ष प्रतिपादयन् सूत्राष्टकं सातिदेशमाह-'सत्तविहे' इत्यादि। सुगम, नवरं संयमा-पृथिव्यादिविषयेभ्यः सपरितापोपद्रावणेभ्यः उपरमः, 'अजीवकायसंजमें'त्ति अजीवकायानांपुस्तकादीनां ग्रहणपरिभोगोपरमः, असंयमस्वनुपरमः, आरम्भादयोऽसंयमभेदार, तलक्षणमिदं प्रागमिहितम्-"आरंभो उद्दवओ परितावकरो भवे समारंभो। संकप्पो संरंभो सुद्धनयाणं तु सब्वेसिं ॥ १॥” इति, [आरम्भ उपद्रवतः परितापको भवेत् समारंभः । संरंभा संकल्पः शुद्धनयानां च सर्वेषां ॥१॥] नन्वारम्भादयोऽपद्रावणपरितापादिरूपा | उकास्ते चाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषु पुस्तकादिषु ये समाश्रिता जीवास्तदपेक्षया अजीवकायप्राधान्यादजीवकायारम्भादयो न विरुध्यन्त इति । अनन्तरं संयमादय उतास्ते च जीवविषया इति जीवविशेषान स्थितितः प्रतिपादयन् सूत्रचतुष्टयमाह
अध भंते! अदसिकुसुंभकोदवफंगुरालग[वराकोदूसगासणसरिसबमूलाबीयाणं एतेसि णं धन्नाणं कोट्ठातत्ताणं पलाउचाणं जाव पिहियाणं केवतितं कालं जोणी संचिट्ठति ?, गो०! जहणणं अंतोमुहुत्तं उकोसेणं सत्त संबच्छराई, तेण पर जोणी पगिलायति जाव जोणीयोच्छेदे पण्णत्ते १ (सू० ५७२) बायरआउकाइयाणं उकोसेणं सत्त वाससहस्साई ठिती पन्नत्ता २। तलाए णं वालयप्पभाते पुढवीए उकोसेणं नेहयाणं सत्त सागरोवमाई ठिती पण्णत्ता ३, चउत्थीतेणं पंकप्पभाते पुढचीते
4
दीप अनुक्रम [६७१]
%9-4-9-2-564
CARARIA
E
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~242~