SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१६२] +गाथा प्रत सूत्रांक [५६४] रीचतुष्पथनिवेशितमहामण्डपे विभूत्या मज्जिता तां तत्रैवोपविष्टस्य पितुः पादवन्दनार्थमागतां अङ्के निवेश्य तलावण्यमवलोकयन् व्याजहार, यदुत भो वर्षधर दृष्ट इंदशोऽन्यस्याः कस्याश्चिदपि कन्यायाः मजनकमहोत्सवः१, सोऽवोचद्-देव! वि-| देहवरराजकन्यासत्कमजनोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्तत इत्युपश्रुत्य तथैव दूतं प्रेषयति स्मेति शतधा | अन्यदा मल्लिसत्कदिव्यकुण्डलयुग्मसन्धिविजघटे, तत्सट्टनार्थ कुम्भकेन सुवर्णकाराः समादिष्टास्तथैव कर्नु तमशक्नुवन्तश्च नगर्या निष्कासिताः, बाणारस्यां शङ्खराजमाश्रिताः, भणिताश्च ते तेन-केन कारणेन कुम्भेन निष्काशिता यूयं ?, तेऽभिदधुःमलिकन्यासत्कविघटितकर्णकुण्डलसन्धानाशकनेनेति, ततः कीदृशी सेति पृष्टेभ्यस्तेभ्यो मल्लिरूपमुपश्रुत्य तथैव दूतं प्राहिणोत्४ा तथा कदाचिन्मल्या मल्लदिन्नाभिधानोऽनुजो भ्राता सभां चित्रकश्चित्रयामास, तत्रैकेन चित्रकरयूना लब्धिविशेपवता यमनिकान्तरिताया मल्लिकन्यायाः पादाङ्गठमुपलभ्य तदनुसारेण मल्लिसदृशमिव तद्रूपं निर्वतितं, ततश्च मल्लदिन्नकुमारः सान्तःपुरश्चित्रसभायां प्रविवेश, विचित्राणि च चित्ररूपाण्यवलोकयन् मल्लिरूपं ददर्श, साक्षान्महीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूताया अहमग्रतोऽविनयेनायात इति भावयन् परमनीडां जगाम, ततस्तद्धात्री चित्र-10 मिदमिति ग्यवेदयत्। ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमाज्ञापितवान् , चित्रकरश्रेणी तु तं ततो मोचयामास, तथापि कुमारः सन्दशकं छेदयित्वा तं निर्विषयमादिदेश, सच हस्तिनागपुरे अदीनशत्रुराजमुपाश्रितः, ततो राजा तन्निर्गमकारणं पप्रच्छ, तेन च तथैव कथिते दूतं प्रहिणोति स्मेति ५। तथा कदाचिच्चोक्षाभिधाना परिवाजिका मल्लिभवनं प्रविवेश, तां च दानधर्म च शौचधर्म चोदाहयन्ती मल्लिस्वामिनी निर्जिगाय, निर्जिता च सती सा कु-IC SSCXCORREN *ECRECASANSAR दीप अनुक्रम [६६४] SamEaucaton's Hanuman पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~236~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy