________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१६२] +गाथा
वृत्तिः
प्रत
सूत्रांक [५६४]
श्रीस्थाना-
Iव्यधासीद, एवं च स्त्रीनामगोत्रकर्मासौ वधन्ध अहंदादिवात्सल्यादिभिश्च हेतुभिस्तीर्थकरनामेति, ततस्ते जीवितक्षयाजयन्ता- स्थाना० गसूत्र- भिधानविमाने अनुत्तरसुरत्वेनोसेदिरे, ततश्युत्वा महापलो विदेहेषु जनपदेषु मिथिलायां राजधान्यां कुम्भकराजस्य | उद्देशः३
प्रभावत्या देव्यास्तीर्थकरीत्वेन समजनि, मल्लिरिति नाम च पितरौ चक्रतुः, तदन्ये तु यथोकेषु साकेतादिषु सञ्जज्ञिरे, मल्लीजिन
ततो मल्ली देशोनवर्षशतजाता अवधिना तानाभोगयाञ्चकार, तत्प्रतिबोधनार्थ च गृहोपवने षगर्भगृहोपेतं तन्मध्यभागे 51 चरितं ॥४०१॥
दूच कनकमयीं शुपिरा मस्तकच्छिद्रां पद्मपिधानां स्वप्रतिमां कारयामास, तस्यां चानुदिवसं स्वकीयभोजनकवलं प्रक्षेप- सू०५६४
यामास, इतश्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारिते. नागयज्ञे जलजादिभास्वरपञ्चवर्णकुसुमनिर्मितं श्रीदाम|गण्डक दृष्ट्वा अहोऽपूर्वभकिकं इदमिति विस्मयादमात्यमुवाच-दृष्टं वापीदमीदशमिति?, सोऽवोचत्-मल्लिविदेहवरराजकन्यासत्कश्रीदामगण्डापेक्षयेदं लक्षांशेऽपि शोभया न वर्तते, ततो राज्ञाऽवाचि-सा पुनः कीदृशी, मन्त्री जगादअन्या नास्ति तादृशीत्युपश्रुत्य सञ्जातानुरागोऽसौ मलिवरणार्थ दूतं विससर्ज शतथा चम्पायां चन्द्रच्छायराजः कदाचिदर्हन्नकाभिधानेन श्रावकेण पोतवणिजा चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कुण्डलयुग्मे कौशलिकतयोपनीते सति | पप्रच्छ, यदुत-यूयं बहुशः समुद्र लढयथ, तत्र च किञ्चिदाश्चर्यमपश्यत्?, सोऽवोचत्-स्वामिन्नस्यां यात्रायां समुद्रमध्येs-18 स्माकं धर्मचालनार्थ देवः कश्चिदुपसर्ग चकार, अविचलने चास्माकं तुष्टेन तेन कुण्डलयुगलद्वितयमदाथि, तदेक कुम्भ-IN कस्य अस्माभिरुपनिन्ये, तेनापि मल्लिकन्यायाः कर्णयोः स्वकरेण विन्यासि, सा च कन्या त्रिभुवनाथभूता दृष्टा, इति ||
॥४०१॥ श्रुत्वा तथैव दूतं प्रेषयामास तथा श्रावस्त्यां रुक्मिराजः सुबाहुभिधानायाः स्वदुहितुश्चातुर्मासिकमजनमहोत्सवे नग-15
दीप अनुक्रम [६६४]
CamEauratoniummational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~235~