SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१६२] +गाथा वृत्तिः प्रत सूत्रांक [५६४] श्रीस्थाना- Iव्यधासीद, एवं च स्त्रीनामगोत्रकर्मासौ वधन्ध अहंदादिवात्सल्यादिभिश्च हेतुभिस्तीर्थकरनामेति, ततस्ते जीवितक्षयाजयन्ता- स्थाना० गसूत्र- भिधानविमाने अनुत्तरसुरत्वेनोसेदिरे, ततश्युत्वा महापलो विदेहेषु जनपदेषु मिथिलायां राजधान्यां कुम्भकराजस्य | उद्देशः३ प्रभावत्या देव्यास्तीर्थकरीत्वेन समजनि, मल्लिरिति नाम च पितरौ चक्रतुः, तदन्ये तु यथोकेषु साकेतादिषु सञ्जज्ञिरे, मल्लीजिन ततो मल्ली देशोनवर्षशतजाता अवधिना तानाभोगयाञ्चकार, तत्प्रतिबोधनार्थ च गृहोपवने षगर्भगृहोपेतं तन्मध्यभागे 51 चरितं ॥४०१॥ दूच कनकमयीं शुपिरा मस्तकच्छिद्रां पद्मपिधानां स्वप्रतिमां कारयामास, तस्यां चानुदिवसं स्वकीयभोजनकवलं प्रक्षेप- सू०५६४ यामास, इतश्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारिते. नागयज्ञे जलजादिभास्वरपञ्चवर्णकुसुमनिर्मितं श्रीदाम|गण्डक दृष्ट्वा अहोऽपूर्वभकिकं इदमिति विस्मयादमात्यमुवाच-दृष्टं वापीदमीदशमिति?, सोऽवोचत्-मल्लिविदेहवरराजकन्यासत्कश्रीदामगण्डापेक्षयेदं लक्षांशेऽपि शोभया न वर्तते, ततो राज्ञाऽवाचि-सा पुनः कीदृशी, मन्त्री जगादअन्या नास्ति तादृशीत्युपश्रुत्य सञ्जातानुरागोऽसौ मलिवरणार्थ दूतं विससर्ज शतथा चम्पायां चन्द्रच्छायराजः कदाचिदर्हन्नकाभिधानेन श्रावकेण पोतवणिजा चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कुण्डलयुग्मे कौशलिकतयोपनीते सति | पप्रच्छ, यदुत-यूयं बहुशः समुद्र लढयथ, तत्र च किञ्चिदाश्चर्यमपश्यत्?, सोऽवोचत्-स्वामिन्नस्यां यात्रायां समुद्रमध्येs-18 स्माकं धर्मचालनार्थ देवः कश्चिदुपसर्ग चकार, अविचलने चास्माकं तुष्टेन तेन कुण्डलयुगलद्वितयमदाथि, तदेक कुम्भ-IN कस्य अस्माभिरुपनिन्ये, तेनापि मल्लिकन्यायाः कर्णयोः स्वकरेण विन्यासि, सा च कन्या त्रिभुवनाथभूता दृष्टा, इति || ॥४०१॥ श्रुत्वा तथैव दूतं प्रेषयामास तथा श्रावस्त्यां रुक्मिराजः सुबाहुभिधानायाः स्वदुहितुश्चातुर्मासिकमजनमहोत्सवे नग-15 दीप अनुक्रम [६६४] CamEauratoniummational पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते ~235~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy