________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५६२] +गाथा
प्रत सूत्रांक [५६४]
श्रीस्थाना- पिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना-धोक्षे! बहुत्र त्वं संचरस्यतोऽद्राक्षीः काश्चिक- स्थाना०
सूत्र- ट्राचिदस्मदन्तःपुरपुरन्ध्रीसदृशीं १, सा व्याजहार-विदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूपसौभाग्यादि- उदशा वृत्ति भिर्गुणैने वर्तन्त इति श्रुत्वा तथैव दूतं विसर्जितवानिति ६ । एवमेते पडपि दूताः कुम्भक कन्यां याचितवन्तः, सच
मल्लीजिन॥४०२॥
Bातानपद्वारेण निष्काशितवान, दूतवचनाकर्णनाजातकोपाः षडपि अविक्षेषेण मिथिलां प्रति प्रतस्थुः, आगच्छतश्च ता-131
नुपश्रुत्य कुम्भकः सबलवाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थी, आयातेषु तेषु लग्नमायोधनं, बहुत्वात् परबलस्य निहतकतिपयप्रधानपुरुषमतिनिशितशरशतजर्जेरितजयकुञ्जरमतिखरचरुपमहारोपप्लुतवाजिवि-1 सरविक्षिप्ताश्चवारमुत्तुङ्गमत्तमताजचूर्णितचकिचक्रमुल्लूनच्छत्रं पतत्पताकं कान्दिशीककातरं कुम्भकसैन्यं भजामगमत् , ततोऽसौ निवृत्य रोधकसज्जः समासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसं जनकमवलोक्य मही समाश्वासयन्ती समादिदेश, यदुत-भवते दीयते कन्येत्येवं प्रतिपादनपरपरस्परप्रच्छन्नपुरुषप्रत्येकप्रेषणोपायेन पुरि पा[र्थिवाः पडपि प्रवेश्यन्तां, तथैव कृतं, प्रवेशितास्ते, पूर्वरचितगर्भगृहेषु मलिप्रतिमामवलोक्य च ते सेयं मलीति मन्यमानास्तद्रूपयोवनलावण्येषु मूञ्छिता निर्निमेपदृष्ट्या तामेवावलोकयन्तस्तिष्ठन्ति स्म, ततो मल्ली तत्राजगाम, प्रतिमायाः पिधानं चापससार, ततस्तस्या गन्धः सर्पादिकमृतकगन्धातिरिक्त उद्दधाव, ततस्ते नासिकां पिदधुः पराभुखाश्च तस्थुः, ॐामली च तानेवमवादीत्-किन्नु भो भूपा! यूयमेवं पिहितनासिकाः परापुखीभूताः, ते ऊचुः-गन्धेनाभिभूतत्वात्, पुनः
साऽयोचत्-यदि भो देवानां प्रिया! प्रतिदिनमतिमनोज्ञाहारकवलक्षेपेणैवंरूपः पुद्गलपरिणामः प्रवत्तेते कीरशः पुनरस्यो-1
ॐॐॐॐॐ
दीप
अनुक्रम [६६४]
SamEaucatunintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
~237~