________________
आगम
(०३)
प्रत
सूत्रांक
[५५९]
+
गाथा
दीप अनुक्रम [६४६
-६५८]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३९९ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ५५९ ] + गाथा
स्थान [७],
उद्देशक [-],
"परिभासणा उ पढमा मंडलिबंधंमि होइ बीया उ । चारग छविछेदादी भरहस्स चढव्हिा नीई ॥ १ ॥ इति । [ प्र धमा परिभाषणैव देशनिर्वासे द्वितीया चारकं छविच्छेदादिश्च भरतस्य चतुर्विधा नीतिः ॥ १ ॥ ] 'चक्करपणे त्यादि, 'रलं निगद्यते तत् जाती जातौ यदुरकृष्ट' मितिवचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चकरलादीनि मन्तव्यानि तत्र चक्रादीनि सप्तैकेन्द्रियाणि - पृथिवीपरिणामरूपाणि तेषां च प्रमाणं "चकं छत्तं दंडो तिन्निवि एयाई वामतुलाई । धम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥ १ ॥ चउरंगुलो मणी पुण तस्सद्धं चैव होइ विच्छिन्नो । चउरंगुलप्पमाणा | सुवन्नवरकागणी नेया ॥ १ ॥ [ चक्रं छत्रं दण्डः श्रीण्यप्येतानि धामतुल्यानि । चर्म द्विहस्तदीर्घ द्वात्रिंशदंगुलान्यसिः ५ ॥ १ ॥ मणिः पुनः चतुरंगुलः तदर्द्धमेव विस्तीणों भवति । सुवर्णवरकाकिणी चतुरंगुलप्रमाणा ज्ञेया ॥ २ ॥] सेनापतिः - सैन्यनायको गृहपतिः - कोष्ठागारनियुक्तः वर्द्धकी - सूत्रधारः पुरोहितः शान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रष्पमासुषमे त्येकं यक्षसहस्राधिष्ठितानीति । 'ओगाढं 'ति अवतीर्णा अवगाढां वा प्रकर्षप्राप्तामिति, अकालः-अवर्षा, असाधवः- ५ सू० ५५६असंयताः गुरुषु मातापितृधर्माचार्येषु 'मिच्छे' मिथ्याभावं विनयभ्रंशमित्यर्थः 'प्रतिपन्नः' आश्रितः, 'मणोदुयत्ति मनसो मनसा वा दुःखिता दुःखितत्वं दुःखकारित्वं वा द्रोहकरवं वा, एवं 'वयदुहये' त्यपि व्याख्येयमिति । 'सम्म'ति ॐ सम्यग्भावं विनयमित्यर्थः । एते च दुष्षमासुषमे संसारिणां दुःखाय सुखाय चेति संसारिप्ररूपणायाह
वगाढदु
५५९
सत्तविद्दा संसारसमानगा जीवा पं० नं०नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणितो मणुस्सा मणुस्त्रीओ देवा देवीओ (सू० ५६० ) सचविधे आउभेदे पं० सं०' अज्झवसानिमित्ते आहारे यणा पराधाते । फासे आणापाणू
Education Itamational
Far Far & Prias Use Only
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र
अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
~ 231~
७ स्थाना०
उद्देशः ३ कुलकरा
द्याः नीतयः रज्ञानि अ
॥ ३९९ ॥
[०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः