SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५३] +गाथा १-३२ प्रत सूत्रांक BHARA [५५३] गाथा ||१-३२|| दीप अनुक्रम [६०४-६४३] स एवमष्टगुण एवं कार्य इत्याह-निहोस सिलोगो, तत्र निर्दोष-"अलियमुवधायजणयं" इत्यादिद्वात्रिंशतसूत्रदोपरहित १ सारवद्-अर्थेन युक्तं २ हेतुयुकं-अर्थगमककारणयुक्कं ३ अलङ्कतं-काव्यालङ्कारयुक्तं ४ उपनीतं-उपसंहार-| युक्तं ५सोपचारं-अनिष्ठराविरुद्धालजनीयाभिधानं सोझास वा ६ मितं पदपादाक्षरैः नापरिमितमित्यर्थः ७ मधुरं त्रिधा शब्दार्थाभिधानतो ८ गेयं भवतीति शेषः। 'तिनि य वित्ताईति यदुक्तं तब्याख्या-'सम'सिलोगो, तत्र सर्म पादैरसाक्षरैश्च, तत्र पादैश्चतुर्भिरक्षरस्तु-गुरुलघुभिः, अर्द्धसमं त्वेकतरसम, विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थः, अन्ये तु व्या-18 चक्षते-सम-यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्द्धसमं यत्र प्रथमतृतीययोद्वितीयचतुर्थयोश्च समत्वं, तथा सर्वत्र-सर्वपादेषु विषमं च-विषमाक्षरं यद् यस्माद्वस भवति ततस्त्रीणि वृत्तप्रजातानि-पद्यप्रकारा, अत एव चतुर्थ नोपलभ्यत इति, 'दोन्नि य भणिइओत्ति अस्य व्याख्या-'सक्कया' सिलोगो, मणितिः-भाषा 'आहिया' आख्याता स्वरमण्डलेपडूजादिस्वरसमूहे, शेष कण्ठ्यं । कीदृशी स्त्री कीदृशं गायतीति प्रश्नमाह-केसी' गाहा, 'केसिति कीदृशी 'खर'न्ति | खरस्थानं रूक्षं-प्रसिद्धं चतुरं-दक्षं विलम्ब-परिमन्थरं दुत-शीघ्रमिति, 'विस्सरं पुण केरिसिति विस्सरं पुण केरि| सित्ति गाथाधिकमिति, उत्तरमाह-'सामागाहा कण्ठ्या, 'पिंगलति कपिला, 'तंति'गाहा तन्त्रीसम-वीणादितन्त्री शब्देन तुल्यं मिलितं च, शेष प्राग्वत् , नवरं 'पादों' वृत्तपादः, तन्त्रीसममित्यादिषु गेयं सम्बन्धनीय, तथा गेयस्य स्वरा-| मानोंग्तरत्वादुक्तं 'संचारसमा सरा सत्तति, अन्यथा सञ्चारसममिति वाच्यं खात्, तैतिसमा तालसमेत्यादि वेति, अयं च स्वरमण्डलसहेपाया, 'सत्त सरा' सिलोगो, सता तनी तानो भव्यते, तत्र पजादिः स्वरः प्रत्येकं सप्तभिस्तान E aton पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~226~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy