________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५३] +गाथा १-३२
श्रीस्थाना-
प्रत
असूत्र
वृत्तिः
सूत्रांक
॥३९६॥
[५५३]
गाथा ॥१-३२||
दीप अनुक्रम [६०४-६४३]
स्वरो वर्तितोऽस्फुटितश्च ततः कण्ठविशुद्ध, शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धं, अथवा उरकण्ठशिरःसुस्थाना० श्लेष्मणा अव्याकुलेषु विशुद्धेषु-प्रशस्तेषु यत्तत्तयेति, चकारो गेयगुणान्तरसमुच्चये गीयते-उधार्यते गेयमिति सम्बध्यते, उद्देशः ३ किंविशिष्टमित्याह ?-'मृदुक' मधुरस्वरं 'रिभितं' यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव घोलनाबहुलमित्यर्थः, स्वरप्रक'पदवद्ध' गेयपदैनिबद्धमिति, पदत्रयस्य कर्मधारयः, 'समतालपडुक्खेवं ति समशब्दः प्रत्येक सम्बध्यते तेन समा- रणं स्ताला-हस्तताला उपचारात् तद्रवो यस्मिंस्तत्समतालं तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा-मुरजकंशिकाद्यातोद्यानां यो सू०५५३ ध्वनिस्तालक्षणः नृत्यपादक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति, तथा 'सत्तसरसीभरं'ति सप्त स्वराः 'सी-1 | भर'न्ति अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरं, ते चामी-'अक्खरसमं १ पयसमं २ तालसमं ३ लयसम ४ गहसम|४
च ५। नीससिऊससियसमं व सञ्चारसम ७ सरा सत शाति, इयं च गाथा स्वरप्रकरणोपास्ते 'तंतिसम'मित्यादिरधी|तापि इहाक्षरसममित्यादि व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्षे अक्षरे दी स्वरः क्रियते | इस्वे इस्वः प्लुते प्लुतः सानुनासिके सानुनासिका तदक्षरसम, तथा यद् गेयपद-नामिकादिकमन्यतरबन्धेन बद्ध यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत्पदसममिति, यत्सरस्पराहतहस्ततालस्वरानुवर्ति भवति तत्तालसम, ऋजादार्वाधन्यतरमयेनाङ्गलिकोशकेनाहतायास्तम्छ्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्यं तालयसम, प्रथमतो वंशतच्या|| दिभियः स्वरो गृहीतस्तत्सम गीयमानं ग्रहसम, निःश्वसितोच्छुसितमानमनतिकामतो यनेयं तनिःश्वसितोसितसम,
||३९६॥ तैरेव वंशतन्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत्सञ्चारसम, गेयं च सप्त स्वरास्तदात्मकमित्यर्थः । यो गेये सूत्रबन्धः
35
SamEaucatunintamatana
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~225