SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५३] +गाथा १-३२ प्रत श्रीस्थाना- सूत्रवृत्तिः स्थाना० | उद्देशः | स्वरप्रक सूत्रांक रणं ॥३९७॥ सू०५५३ [५५३] गाथा ॥१-३२|| दीप अनुक्रम [६०४-६४३] गयित इत्येवमेकोनपश्चाशत्तानाः सततन्त्रीकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रीकायां च, कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । अनन्तरं गानतो लौकिकः काबर उक्तोऽधुना लोकोत्तर तमेवाह सत्तविधे कायकिलेसे पण्णते, तं०-ठाणातिते उकुदुयासणिते पडिमठाती वीरासणिते णेसजिते दंडातिते लगंडसाती (सू० ५५४) जंबुरीवे २ सत्त वासा पं०,०-भरहे परवते हे वते हेरनवते हरिवासे रम्मगवासे महाविदेदे । जंबुहीये २ सत्त वासहरपन्यता पं०, ०-चुल्लहिमवंते महाहिमवते नम नीलवंते रुप्पी सिहरी मैदरे । जंधुदी २ सत्त महानदीओ पुरस्थाभिमुहीओ लवणसमुदं समप्पेंति, तं०-ग. रोहिता हिरी सीता हरकता सुवष्णकूला रत्ता । जंबुहीवे २ सत्त महानतीओ पञ्चत्वाभिमुहीओ लवणसमुई समुपैति, नं.-सिंधू रोहितसा हरिकता सीतोदा जारीकता रुप्पकूला रत्तपती धायइसंडदीवपुरच्छिमद्धे णं सत्तवासा पं0 -भरहे जाय महाविदेदे, धायइसंडदीवपुरच्छिमे गं सत्त वासहरपन्वता पं० सं०-लहिमवते जाव मंदरे, धायःसंडदीवपुर० सत्त महानतीओ पुरस्छामिमुहीतो कालोयसमुई समप्पेंति, तं०-गा जाव रत्ता, धायइसंडदीवपुरच्छिमझेणं सत्त महानतीओ पञ्चत्थाभिमुहीओ लवणसमुई समप्पेंति, सं०-सिंधू जाव रत्तवती, धायइसंडदीवे पञ्चस्थिमद्धे णं मत्त वासा एवं चेव, णवरं पुरस्थाभिमुहीओ लवणसमुदं समप्पेति पञ्चत्थाभिमुद्दाओ कालोदं, सेसं तं चेब, पुक्खवरदोषड़पुरच्छिमद्धे णं सत्त वासा तहेव, णवरं पुरत्याभिमुहीओ पुक्खरोदं समुई समप्र्षेति पञ्चत्वामिमुहीतो कालोदं समुई समति, सेसं तं चेव, एवं पञ्चस्थिमद्धेवि, णवरं पुरस्थाभिमुहीमो कालोदं समुई सम० पञ्चत्याभिमुहीओ पुक्खरोदं समति, सम्वत्य वासा वासहरपन्चता णतीचो य ॥३९७॥ SamEaucatunintamatani wtantnam पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते ~227~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy