SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५३] +गाथा १-३२ प्रत असत्र सूत्रांक 45RDAS [५५३] गाथा ॥१-३२|| दीप अनुक्रम [६०४-६४३] श्रीस्थाना- वाद्यविशेषो दर्दरिकेति यसर्यायः, आडम्बर:-पटहः सप्तममिति-निपादं । 'एएसि 'मित्यादि, 'सत्त'त्ति स्वरभेदात् स्थाना सप्त स्वरलक्षणानि यथास्वं फलं प्रति प्रापणाव्यभिचारीणि स्वररूपाणि भवन्ति, तान्येव फलत आह-सज्जेणे'त्यादि उद्देशः श्लोकाः सप्त, षड्जेन लभते वृत्ति, अयमर्थः-पड्जस्येदं लक्षणं-स्वरूपमस्ति येन वृत्ति-जीवनं लभते षड्जस्वरयुक्तः प्राणी, स्वरप्रक एतच्च मनुष्यापेक्षया लक्ष्यते, मनुष्यलक्षणत्वादस्पेति, कृतं च न विनश्यति तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, रण ३९५॥ गावो मित्राणि च पुत्राश्च भवन्तीति शेषः। 'एसजति ऐश्वर्य गन्धारे गीतयुक्तिज्ञाः बर्यवृत्तयः-प्रधानजीविकाः कला- सू०५५३ भिरधिकाः कवयः-काव्यकारिणः प्राज्ञाः सद्बोधाः, ये च उक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगा:-धनुर्वेदादि-| पारगामिनस्ते भवन्तीति, शकुनेन-श्येनलक्षणेन चरन्ति-पापदि कुर्वन्ति शकुनान् वा प्रन्ति शाकुनिकाः, वागुरा-12 मृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण शूकरवधार्थ चरन्तीति शूकरान् वा नन्तीति शौकरिकाः, मौष्टिकामल्ला इति, 'एतेषा'मित्यादि, तत्र व्याख्यानगाथा-'सजाइ तिहा गामो ससमूहो मुच्छनाण विन्नेओ। ता सत्त एककामेके तो सत्त सराण इगवीसा ॥१॥ अननसरविसेसे उप्पायंतस्स मुच्छणा भणिया। कत्ता व मुच्छिओ इव कुणहे। मुच्छ व सो बत्ति ॥२॥" का वा मूच्छित इव करोति, मूईन्निव वा स कर्तेत्यर्थः, इह च मङ्गीप्रभृतीनामेकविंशतिहै मूछेनानां स्वरविशेषाः पूर्वगते खरप्राभृते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरतवैशाखिलादिशास्त्रेभ्यो वि ज्ञेया इति । 'सत्सस्सरा कओ गाहा, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात् का योनिरिति-का जातिः तथा कति ॥३९५॥ समया येषु ते कतिसमयाः, उच्छासाः किंपरिमाणकाला इत्यर्थः, तथाऽऽकारा:-आकृतयः स्वरूपाणीत्यर्थः, 'सत्त SAMS पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~2234
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy