________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५३] +गाथा १-३२
प्रत
सूत्रांक
[५५३]
गाथा ||१-३२||
दीप अनुक्रम [६०४-६४३]
ॐॐॐॐॐॐ4545%
या ॥२॥] स्वरानामतोऽभिधाय कारणतस्तनिरूपणायोपक्रमते-'एएसि ॥'मित्यादि, तत्र नाभिसमुत्थः स्वरोजहै| विकारी आभोगेन अनाभोगेन वा यं प्रदेश प्राप्य विशेषमासादयति तत्स्वरस्योपकारकमिति स्वरस्थानमुच्यते, 'सज्जशामित्यादिश्लोकद्वयं, अयादिति सर्वत्र क्रिया, षड्जं तु प्रथमस्वरमेव अग्रभूता जिहा अप्रजिह्वा जिह्वानमित्यर्थः तया, यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अप्रजिह्वा वा स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवतीतिकृत्वा तया तमेव ब्रूयादित्यभिहित, उरो-वक्षस्तेन ऋषभस्वरं, 'कंठुग्गएणंति कण्ठश्वासाबुनकच-उत्कटः कण्ठोअकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यवुद्गतं-उद्गतिः स्वरोगमलक्षणा क्रिया तेन कण्ठोद्गतेन गन्धारं, जिहावा मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताश्च ओष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति । 'जीवनिस्सियत्ति जीवाश्रिताः जीवेभ्यो वा निःसृता-निर्गता, 'समित्यादिश्लोकः, 'नदतिरौति 'गवेलग'त्ति गावश्च एलकाश्च-ऊरणका गवेलकाः अथवा गवेलका-ऊरणका एव इति, "अह कुसुम' इत्यादिरूपकं गाथाभिधानं, "विषमाक्षरपाद या पादैरसमं दशधर्मवत् । तन्नेऽस्मिन् यदसिद्धं, गाथेति तत् पण्डितै यम् ॥१॥” इति वचनात्, 'अथेति विशेषार्थः, विशेषार्थता चैवं-यथा गवेलका अविशेषेण मध्यम स्वरं नदन्ति न तथा कोकिलाः पञ्चम, अपि तु कुसुमसम्भवे काल इति, कुसुमानां बाहुल्यतो वनस्पतिषु सम्भवो यस्मिन् स तथा तत्र, मधावित्यर्थः । 'अजीवमिस्सिय'त्ति | तथैव नवरं जीवप्रयोगादेत इति । 'सज'मित्यादि श्लोकः, मृदङ्गो-मर्दला गोमुखी-काहला यतस्तस्या मुखे गोशामन्यवा| क्रियत इति, 'घ' इत्यादिश्लोकाः चमिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनखेति गोधिका-I8
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~222~