________________
आगम
(०३)
प्रत
सूत्रांक
[५५३]
गाथा
॥१-३२||
दीप
अनुक्रम
[६०४
-६४३]
श्रीस्थाना
नसूत्र
वृत्तिः
॥ ३९४ ॥
Education T
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [७], उद्देशक [-],
मूलं [ ५५३ ] + गाथा १-३२
उच्यते ॥ १ ॥” तथा गन्धो विद्यते यत्र स गन्धारः स एव गान्धारो, गन्धवाहविशेषः इत्यर्थः, अभाणि हि - "बायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः । नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना ॥ १ ॥” तथा मध्ये कायस्य भवो मध्यमः, यदवाचि "वायुः समुत्थितो नाभेरुरोहृदि समाहतः । नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते ॥ १ ॥ तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः अथवा पञ्चसु नाभ्यादिस्थानेषु मातीति पश्चमः स्वरः, यदभ्यधायि - " वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य, पञ्चभत्वं विधीयते ॥ १ ॥” तथा अभिसन्धयते-अनुसन्धयति शेषस्वरानिति निरुक्तिवशाद् चैवतः, यदुक्तम् - "अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् | स्वरान् । तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥ १ ॥ पाठान्तरेण रैवतश्चैवेति तथा निषीदन्ति स्वरा यस्मिन् स निषादः, यतोऽभिहितं "निषीदन्ति स्वरा यस्मान्निपादस्तेन हेतुना । सर्वाश्चाभिभवत्येष, यदादित्योऽस्य दैवतम् ॥१॥" इति, तदेवं स्वराः सप्त 'वियाहियत्ति व्याख्याताः, ननु कार्य हि कारणायत्तं जिह्वा च स्वरस्य कारणं सा चासये यरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति, अथवा स्थूलस्वरान् गीतं चाश्रित्य सप्त उक्ताः, आह च "कर्ज करणायतं जीहा य सरस्स ता असंखेखा । सरसंख| मसंखेला करणस्सासंखयताओ ॥ १ ॥ सत् य सुत्तनिबद्धा कह न विरोहो ? तओ गुरू आह । सत्तणुबाई सब्वे वायरगहणं च गेयं वां ॥ २ ॥” इति । [ कार्य कारणावत्तं स्वरस्यच जिह्वा ता असङ्ख्येयाः स्वराः सङ्ख्येया असङ्ख्याताः कारणस्यासङ्ख्यत्वात् ॥ १ ॥ सप्त च सूत्रे निवन्द्राः कथं न विरोधः ततो गुरुराह सर्वेऽपि सप्तानुपातिनः स्थूलग्रहणमाश्रित्य गेयं
Far Far & Pra Un
७ स्थाना०
उद्देशः
स्वरप्रकरणं
सू० ५५३
~ 221~
॥ ३९४ ॥
antary org
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र
[०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते