________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१५३] +गाथा १-३२
प्रत
सूत्रांक
CSCSC
[५५३]
गाथा ||१-३२||
दीप अनुक्रम [६०४-६४३]
गेयस्स आगारा ॥२१॥ छरोसे अवगुणे तिन्निय वित्ताई दो व भणितीओ । जाणाहिति सो गाहिए सुसिक्खिओ रंगमज्जामि ॥ २२ ॥ भीतं दुत रहस्सं गायतो मा त गाहि उत्तालं । काकस्सरमणुनासं च होति गेयस्म छदोसा ॥२३॥ पुग्नं १ रतं २ प अलंकियं ३ च वत्तं ४ सहा अविघुटुं५ । मधुरं ६ सम ७ सुकुमारं ८ अढ गुणा होति गेयस्स ॥ २४ ॥ उरकंठसिरपसत्यं च गेजते मरिमिअपबद्धं । समतालपडुक्खेवं सत्तसरसीहरं गीयं ।। २५ ॥ निहोस सारवंतं च, विजुत्तमलंकियं । उपणीय सोपयारं च, मियं मधुरमेव य ॥ २६ ॥ सममसमं घेव, सव्यस्थ विसमं च जं। तिनि वित्तप्पयाराई, चउत्थं नोपलन्भती ॥ २७ ॥ सकता पागता चेव, दुहा भणितीओ आहिया । सरमंडलंमि गिर्जते, पसस्था इसिभासिता ।। २८ ॥ केसी गातति य मधुरं केसी गासति खरं च रुक्खं च । केसी गायति चउर केसि विलंबं दुतं फेसी ॥ २९॥ विस्सरं पुण केरिसी? || सामा गायइ मधुरं काली . गाय खरं च रुक्खं च । गोरी गातति पर काण विलंब इतं अंधा ॥३०॥ विस्सरं पुण पिंगला ।। तंतिसमं तालसमं पादसमं लयसमं गहसमं च । नीससिऊससियसमं संचारसमा सरा सत्त ॥ ३१॥ सत्त सरा य ततो गामा, मुच्छणा एकवीसती । ताणा एगूणपण्णासा, समत्तं सरमंडलं ।। ३२ ।। (सू० ५५३) इति सरमंडलं समतं ।। सुगमं चेदं, नवरं स्वरणानि स्वरा:-शब्दविशेषाः, 'सजे'त्यादिश्लोकाः, षड्यो जातः पडूजः, उक्तं हि-"नासां कण्ठमुरस्तालु, जिह्वां दन्ताश्च संश्रितः । पद्भिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः॥१॥" तथा ऋषभो-वृषभस्तद्वद् यो वत्तेते स ऋषभ इति, आह च-"वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः। नईत्वृषभवद् यस्मात् , तस्मादृषभ
525-25%
E
ator
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~220~