________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५५२]
श्रीस्थाना-
वृत्तिः
॥३९२॥
प्रत सूत्रांक [५५२]
दीप अनुक्रम [६०३]
355235
न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटा वृक्ष इत्यादिवत् , अतो घटः कुटः कुम्भ इति स्वप-IP स्थाना र्यायध्वनिवाच्यमेकमेवेति, आह च-"तं चिय रिउसुत्तमयं पचुप्पन्नं विसेसियतरं सो । इच्छइ भावघडं थिय जं न उस उद्देशा३ नामादओ तिनि ॥१॥" [तदेव ऋजुसूत्रमतं प्रत्युत्पन्नं विशेषिततरं स इच्छति भावघटमेव (मनुते) नैव नामादीखीन् यत् ॥१॥]५, तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढः, उक्तं च-"जं जं सन्नं भासह तं तं सू०५५२ |चिय समभिरोहए जम्हा । सनंतरत्थविमुहो तओ क(न)ो समभिरूढोत्ति ॥१॥"[यां यां संज्ञा भाषते तां तां सम-४ भिरोहत्येव यस्मात् संज्ञान्तरार्थविमुखस्ततो नयः समभिरूढइति ॥ १॥] अयं हि मन्यते-घटकुटादयः शब्दा भिन्नप्रवृतिनिमित्तत्वाद्भिन्नार्थगोचराः, घटपटादिशब्दवत् , तथा च घटनात् घटो विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट कोटिल्ये' कुटनात् कुटा, कौटिल्ययोग्यात् कुट इति, घटोऽन्यः कुटोऽप्यन्य एवेति ६, तथा यधाशब्दार्थ एवं पदार्थों भूतः सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः, आह च-"एवं जहसद्दत्थो संतो भूओ तयऽन्नहाऽभूओ। सेणेवभूयनओ सहत्थपरो विसेसेणं ॥१॥" इति, [एवं यथाशब्दार्थस्तथा भूतः सन्नन्यथाऽभूतः ततः (अ. सन्) तेनैवंभूतनयः विशेषेण शब्दार्थपरः ॥१॥] अयं हि योषिन्मस्तकव्यवस्थितं चेष्टावन्तमेवार्थ घटशब्दवाच्या मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोकाः-"शुद्धं द्रव्यं समाश्रित्य, सङ्गहस्तदशुद्धितः । निगमव्यवहारी स्तः, शेषाः पर्यायमाश्रिताः ॥शा अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते ॥२९२ ॥ नैगमो नयः॥२॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व, सङ्गहन् सनहो मतः॥३॥ व्यवहा
SamEaucatunintamational
FFG
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~217~