SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५२] प्रत सूत्रांक [५५२] दीप अनुक्रम [६०३] मेइ संतेवि सेसए मुयाह । संववहारपरतया ववहारो लोगमिच्छंतो ॥१॥" [ संव्यवहारपरतया लोकमिच्छन् व्यवहारो बह-1 तरत्वादेव तं गमयति सतोऽपि शेषकान्मुंचत्येव ॥१॥] इति ३, तथा ऋजु-वक्रविपर्ययादभिमुखं श्रुतं-ज्ञानं यस्यासी ऋजुश्रुतः, ऋजु वा-वर्तमानमतीतानागतवकपरित्यागाद्वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः, उक्तं च-"उजु रि सुयं | नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुखं वत्थु तेणुजुमुत्तोत्ति ॥१॥"[ऋजु-अवकं श्रुतं-ज्ञानं ऋजु श्रुतमस्य सोऽयमृजुश्रुतः सूत्रयति वा यजु वस्तु तेन ऋजुसूत्र इति ॥१॥] अयं हि वर्तमानं निजकै लिङ्गवचननामादिभिन्नमप्येक वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यद्वा न भावो, विनष्टानुत्पन्नत्वाददृश्यत्वात्खपुष्पवत्, तथा परकीयमध्यवस्तु निष्फलत्वात् खकुसुमवत् , तस्माद्वर्तमान स्वं वस्तु, तच न लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति वचनभिन्नमापो जलं नामादिभिन्नं नामस्थापनाद्रव्यभावभिन्नं, आह च-"तम्हा निजगं संपयकालीयं लिंगवयणभिन्नपि । नामादिभेयविहियं पडिवजइ चरधुमुज्जुसुय ॥१॥"त्ति ४, [तस्मान्निजकं साम्पतकालीन लिंगवचनभिन्नमपि नामादिभेदवदपि प्रतिपद्यते ऋजुसूत्रो वस्तु ॥१॥] तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दस्तस्यार्थपरिग्रहादभेदोपचारानयोऽपि शब्द एव, यथा कृतकस्वादिलक्षणहेत्वर्थप्रतिपादक दि पदं हेतुरेवोच्यत इति, आह च-"सवणं सवइ स तेणं व सप्पए पत्थु जंतओ सहो । तस्सऽत्थपरिग्गहओ नओवि सदोत्ति हेतुब्ध ॥१॥" इति, [शपनं शपति स तेन वा शष्यते वस्तु यत्ततः शब्दः । तस्यार्थपरिग्रहात् नयोऽपि शब्द स्था०६६8 इति हेतुरिव हेत्वर्धप्रतिपादकः ॥१॥] अयं च नामस्थापनाद्रव्य कुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात् खपुष्पवत्, E aton पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~216~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy