________________
आगम
(०३)
प्रत सूत्रांक
[५१२]
दीप
अनुक्रम
[६०३]
[भाग - 6] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [७],
उद्देशक [-1
मूलं [५५२]
Educatunnin
रस्तु तामेव, प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद्, व्यवहारयति देहिनः ॥ ४ ॥ तत्रर्जुसूत्रनीतिः स्यात्, शुद्धपर्यायसंस्थिता | नश्वरस्यैव भावस्य, भावात् स्थितिवियोगतः ॥ ५ ॥ अतीतानागताकारकालसंस्पर्शवर्जितम् । वर्त्तमानतया सर्वमृजुसूत्रेण सूत्रयते ॥ ६ ॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ ७ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ८ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ९ ॥" अथ कथं सप्त नयशतान्यसङ्ख्या वा नयाः सप्तसु नयेष्वन्तर्भवन्तीति१, उच्यते, यथा वक्तृविशेषादसङ्ख्येया अपि स्वराः सप्तसु स्वरेध्विति स्वराणामेव स्वरूपप्रतिपादनाय सत्त सरेत्यादि स्वरप्रकरणमाह
सत्त सरा पं० तं०—लज्जे रिसने गंधारे, मज्झिमे पंचमे सरे । धेवते चैव णिसाते, सरा सत्त विवाहिता ॥ १ ॥ एएसि णं सन्तं सराणं सत्त सरद्वाणा पं० नं० -- सजे तु अग्गजिन्भाते, उरेण रिसभं सरं । कंडुग्गतेण गंधारं,' णासाए पंचमं वूया, दंतोद्वेण य धेवतं । मुद्धाणेण य णेसातं, सरठाणा विवाहिता ॥३॥ ० - सज्जं रखति मयूरो, कुकुडो रिसहं सरं । हंसो णदति गंधारं, मज्झिमं तु गवेकाले, कोइला पंचमं सरं । छद्धं च सारसा कोंचा, जिसावं सत्तमं गता ।। ५ ।। सत्त सनं रवति मुइंगो, गोमुही रिसमं सरं । संखो णदति गंधारं मज्झिमं पुण झहरी
॥ ६ ॥ चउचलणपतिद्वाणा, गोहिया पंचमं सरं आडंबरो रेवतिवं महाभेरी य सत्तमं ॥ ७
|
॥ एतेसि णं सत्तस
-
मज्झजिब्भाते मज्झिमं ॥ २ ॥ सत्त सरा जीवनिस्सिता पं०, लगा || ४ || अह कुसुमसंभवे सरा अजीवनिस्सिता पं० [सं०
Far Far & Pra Us
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३] अंग सूत्र - [०३]
~218~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः