________________
आगम
(०३)
प्रत
सूत्रांक
[ ५४६ ]
दीप
अनुक्रम [५९७]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [ ५४६ ]
स्थान [७],
अहो २ जाव सत्तमिया ॥ १ ॥” इति [ विंशतिः सहस्राणि बाहल्येन सर्वत्र घनोदधयः शेषाणामसङ्ख्येयानि एव अधोऽधो यावत्सप्तम्यां घनतनुवातान्तराणां ॥ १ ॥ ] तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं तस्य संस्थानं-आकारोऽधस्तनं छत्रं महदुपरितनं उध्विति तेन संस्थिताः छत्रातिच्छत्रसंस्थानसंस्थिताः, इदमुक्तं भवति सप्तमी सप्तरज्जुविस्तृता षष्ट्या - दयस्त्वेके करज्जुहीना इति, कचित्पाठः 'पिंडलगपिहुल संठाणसंठिया' तत्र पिंडलगं - पटलकं पुष्पभाजनं तद्वत्पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिताः, 'पृथुलथुल संस्थान संस्थिता' इति कचित्पाठः, स च व्यक्त एव, 'नामधे ज'त्ति नामान्येव नामधेयानि, 'गोत्त'त्ति गोत्राणि तान्यपि नामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोन्नेयः । सप्तावकाशान्तराणि प्राक् प्ररूपितानि तेषु च बादरा वायवः सन्तीति तत्प्ररूपणायाहतवा बायरवाकाइया पं० तं० पातीणवाते पडीणवाते दाहिणवाते उदीणवाते उड़वाते अहोवाते विदिसिवा
( सू० ५४७) सत्त संठाणा पं० तं०दीहे रहस्से वट्टे तंसे चउरंसे पिहुले परिमंडले ( सू० ५४८ ) सच भयट्ठाणा पं० सं०—इइलोगभते परलोनभते आदाणभत्ते अकमहाभते वेयणमते मरणभते असिलोगभते (सू० ५४९) सत्तहिं ठाणेहिं छउमत्थं जाणेजा, सं०-पाणे अश्वात्ता भवति मुसं वदन्ता भवति अदिन्नमादिता भवति सफरिसरसत्रगंधे आसादेत्ता भवति पूतासकारमणुवूदेता भवति इमं सावजंति पण्णवेत्ता पडिसेवेत्ता भवति णो जधावादी तथाकारी यावि भवति । सत्तर्हि ठाणेहिं केवली जाणेना, तं० णो पाणे अइवाइत्ता भवति जाव जधावाती तथाकारी यावि भवति (सू० ५५० )
Education taman
Far Far & Private Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~210~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः