SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४५] 5 श्रीस्थाना- सूत्रवृत्तिः ॥ ३८॥ 444 *50-4560% 34567 सू०५४६ प्रत सूत्रांक [५४५] दीप अनुक्रम [५९६] वति ॥ २॥ भोजनकालेऽमुकं प्रत्याख्यातमित्युपयुज्य भुनक्ति कीर्तितं सम्यगेभिः प्रकारनिष्ठितमाराधितं ॥३॥] स्थाना० सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथ्वीप्रतिपादनायाह उद्देशः ३ अहेलोगे णं सत्त पुढवीओ पं०, सत्त घणोदधीतो पं०, सत्त घणवाता सत्त तणुवाता पं० सत्त उवासंतरा पं०, एतेसु पृथ्वीधनणं सत्रासु उयासंतरेसु सत्त तणुवाया पइट्ठिया, एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पइडिया, एएसु णं सत्तसु वातादिघणबातेसु सत्त घणोदधी पतिहिता, एतेसु णं सत्तसुघणोदधीसु पिंडलगपिहुणसंठाणसंठिाओ सत्त पुढवीओ पं० सं० सप्तकानि पढमा जाव सत्तमा, एतासि णं सत्तण्डं पुढवीणं सत्त णामधेजा पं० ६०-पम्मा वंसा सेला अंजणा रिट्ठा मघा माघबती, पतासि णं सत्तण्हं पुढवीणं सत्त गोत्ता पं० त०-रयणप्पभा सकरप्पमा बालअप्पमा पंकप्पभा धूमप्पभा तमा तमतमा (सू० ५४६) 'अहेलोए' इत्यादि, अधोलोकग्रहणादू लोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्यारभाराख्या पृथिव्य-18 स्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिर्यग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीतिकृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहस्राधिकं भवन्ति, उक्तं च-“पढमा असीइस-1 हस्सा १ बत्तीसा २ अट्टवीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अ य ७ सहस्स लक्खोवरिं कुजा ॥१॥" इति ।। *अधोलोकाधिकारात्तगतवस्तुसूत्राण्यावादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदधीनां वाहस्य विंशतिर्योजनसहस्राणि | घनतनुवाताकाशान्तराणामसङ्ख्यातानि तानि, आह च-"सव्वे वीससहस्सा बाहलेणं घनोदधी नेया । सेसाणं तु असंखा E पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते ~209~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy