________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५५०]
श्रीस्थाना
वृत्तिः
॥३८९॥
प्रत सूत्रांक [५५०
'सत्सविहा बायरेत्यादि, सूक्ष्माणां न भेदोऽस्ति ततो वादरग्रहणं, भेदश्च दिम्बिदिग्भेदात् प्रतीत एवेति । वायवो| स्थाना० ह्यदृश्यास्तथापि संस्थानवन्तो भयवन्तश्चेति संस्थानभयसूत्रे, संस्थानानि च प्रतीतानि, तद्विशेषाः प्रतरघनादयोऽन्यतो उद्देशः। ज्ञेयाः। 'सत्त भयट्ठाणे त्यादि, भयं-मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि-आश्रया भयस्थानानि, तत्र वायुसंस्थामनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्ययं तदिहलोकभयं, इहाधिकृतभीतिमतो जाती लोक इहलो- नभयानि कस्ततो भयमिति व्युत्पत्तिः, तथा विजातीयात्-तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भवं तत्परलोकभयं, आदीयत केवलित्वाइत्यादान-धनं तदर्थं चौरादिभ्यो यद्यं तदादानभयं, अकस्मादेव-वाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य राज्यादौ । भयमकस्मादूभयं, वेदना-पीडा तभयं वेदनाभयं, मरणभयं प्रतीतं, अश्लोकभयं-अकीर्तिभयं, एवं हि क्रियमाणे ज्ञानहेतवः महदयशो भवतीति तद्भयान प्रवर्त्तत इति । भयं च छदास्थस्यैव भवति, स च यैः स्थानायते तान्याह-सत्तहिंद्र सू०५४७ठाणेही'त्यादि, सप्तभिः स्थानैर्हेतुभूतैः छनास्थं जानीयात् , तद्यथा-प्राणान् अतिपातयिता, तेषां कदाचिद् व्यापादनशीलो भवति, इह च प्राणातिपातनमिति वक्तव्येऽपि धर्माधम्मिणोरभेदादतिपातयितेति धम्मी निर्दिष्टा, प्राणातिपातनाच्छनास्थोऽयमित्यवसीयते, केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणाना|मतिपातयिता भवतीत्येवं सर्वत्र भावना ज्ञेया, तथा मृषा वादिता भवति, अदत्तमादाता-गृहीता भवति, शब्दादीनास्वादयिता भवति, पूजासत्कारं-पुष्पार्चनवखाद्यर्चने अनुव्हयिता-परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे ॥ ३८९॥ हर्षकारीत्यर्थः, तथेदमाधाकर्मादि सावा-सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति, तथा सामान्यतो नो यथा-1
दीप
अनुक्रम [६०१]
wtanuman
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~211~