________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४५]
श्रीस्थाना
सूत्र
वृत्तिः
॥२८७॥
प्रत
सूत्रांक [५४५]
|कका:-अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीय चूडारूपास्ते च समुदायतः सप्तेतिकृत्वा सप्तकका अ-IFI भिधीयन्ते, तेषामेकोऽपि सप्तकक इति व्यपदिश्यते, तथैव नामत्वात्, एवं च ते सप्तेति, तत्र प्रथमः स्थानसप्लैकको, देशा३ द्वितीयो नैषेधिकीसप्तककः, तृतीय उच्चारप्रश्रवणविधिसतंकका, चतुर्थः शब्दसप्लैककः, पञ्चमो रूपसप्तैकका, षष्ठः पर- अण्डताक्रियासप्तकका, सप्तमोऽन्योऽन्यक्रियासप्तकक इति । 'सत्त महज्झयण'त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति- वियोनिप्रथमश्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्धतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च-पुण्डरीकं १ क्रियास्थानं २ आहारपरिज्ञा ३ प्रत्याख्यानक्रिया ४ अनाचारश्रुतं ५ आर्द्रककुमारीयं ६ नालन्दीयं ७ चेति । 'सत्रासतमिय'त्ति|SI सप्तसप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तसप्तभिर्दिनसप्तकैथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिवत्सप्तमे सप्त दत्तयः, भिक्षुपतिमा-साध्वभिग्रहविशेषः, सा चैकोन-
1नपणावपञ्चाशता रानिन्दिवैः-अहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एफेन च षण्णवत्यधिकेन 3 ग्रहाद्याः भिक्षाशतेन, यतः प्रथमे सप्तके सप्तैव द्वितीयादिषु तद्विगुणायाः यावत्सप्तमे एकोनपश्चाशदिति, सर्वाः सङ्कलिताः शतं
त सू०५४३पण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः पानकभिक्षा अप्येतावत्यो न चेह गणिता इति, एतत्स्वरूपमेवम्-"पडिमासु
५४५ सत्तगा सत्त, पढमे तत्थ सत्तए । एकेक गिण्हए भिक्खं, बिइए दोन्नि दोन्नि ऊ ॥१॥ एवमेक्ककियं भिक्खं, छुभेजे-16 केकसत्तए । गिण्हई अंतिमे जाव, सत्त सत्त दिणे दिणे ॥२॥ अहवा एकेक्कियं दति, जा सत्तेके कसत्तए । आएसो ॥२८७॥ अस्थि एसोवि, सिंहविकमसन्निहो ॥३॥" इत्यादि, [प्रतिमाः सप्तसप्तिकाः प्रधमे तत्र सप्तके एकैकां भिक्षां गृह्णाति
दीप
4560
अनुक्रम [५९६]
Econ
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~207~