________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५४५]
वृत्तिः
प्रत सूत्रांक [५४५]
दीप अनुक्रम [५९६]
श्रीस्थाना- यावि हवइ, नो अणापुच्छियचारी ५' स्थानद्वयं विहवेति, व्याख्या तु सुकरैव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम्- स्थाना० सूत्र- "सीसे जइ आमंते पडिच्छगा तेण वाहिरं भावं । अह इयरे तो सीसा ते व समत्तमि गच्छंति ॥१॥ तरुणा बाहिरभावं उद्देशः३
न य पडिलेहोबही ण किइकम्मं । मूलगपत्तसरिसगा परिभूया पश्चिमो थेरा ॥२॥" इति, [शिष्यान् यद्यामंत्रयेत् प्र- अण्डता
तीच्छकास्तेन बाह्यं भावं अथेतरांस्तदा शिष्यास्ते च समाप्ते ब्रजन्ति ॥१॥ तरुणा बाह्यभावं न च प्रतिलेखनोपधेः कृ- दियोनि॥३८६॥
|तिकर्म मूलकपत्रसदृशकाः परिभूता ब्रजामः स्थविराः॥२॥] तथा 'अणुप्पन्नाईति अनुत्पन्नानि-अलब्धानि 'उपक- संग्रहः गरणानि' वस्त्रपात्रादीनि सम्यग्-एषणादिशुधा 'उत्पादयिता' सम्पादनशीलो भवति, संरक्षयिता-उपायेन चौरा- णसंग्रहेतरे दिभ्यः 'सङ्गोपयिता' अल्पसागारिककरणेन मलिनतारक्षणेन चेति । एवं सनहस्थानविपर्ययभूतमसङ्ग्रहसूत्रमपि भाव- पिण्डपानीयमिति । अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैपणादिविषयेति पिण्डैषणादिसूत्रपटम्-'सस पिंडे- नैषणाव
सणा'त्ति पिण्ड:-समयभाषया भक्तं तस्यैषणा-ग्रहणप्रकाराः पिण्डैषणाः, ताश्चैता:-"संस? १ मसंसट्ठा २ उद्धड ३ तह |ग्रहाद्या सअप्पलेविया चेव ४ । उम्गहिया ५ पग्गहिया ६ उज्झियधम्मा य७ सत्तमिया ॥२॥" अत्रासंसृष्टा हस्तमात्राभ्यां चिन्तनीया
सू०५४३'असंसट्टे हत्थे असंसट्टे मत्ते' अक्खरडियत्ति बुत्तं भवइ, एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोचारणार्थोऽन्य-13 ५४५
था पाठः, संसृष्टा ताभ्यामेव चिन्त्या 'संसढे हत्थे संसढे मत्ते' खरडिएत्ति वुत्तं भवइ, एवं गृहतो द्वितीया, उद्धृता नाम ॥३८६॥ मास्थाल्यादी स्वयोगेन भोजनजातमुद्धृतं, ततो असंसट्टे हत्थे असंसहे मत्ते संसढे वा मत्ते संसट्टे वा हत्थे, एवं गृहतः। मातृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः, निर्लेप-पृथुकादि गृहृतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरा-1
SamEaucatunintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~205~