________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४५]
प्रत
सूत्रांक [५४५]
दीप अनुक्रम [५९६]
%AGROCEROSCONSORR402
पोतजाः-हस्तिवल्गुलीप्रभृतयः, जरायो-गर्भवेष्टने जाता तद्वेष्टिता इत्यर्थों जरायुजाः-मनुष्या गवादयश्च, रसे-तीमन-|| काञ्जिकादी जाता रसजाः, संवेदाज्जाताः संवेदजा-यूकादयः, सम्मूर्छन निर्वृत्ताः सम्मूछिमा:-कृम्यादयः, उद्भिदो -भूमिभेदाजाता उद्भिजाः-खञ्जनकादयः । अथाण्डजादीनामेव गत्यागतिप्रतिपादनाय 'अंडये'त्यादि सूत्रसप्तकं, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः सप्तभ्य एवाण्डजादियोनिभ्य आगतिः-उत्पत्तियेषां ते सप्तागतयः, 'एवं चेव'चि यथाऽण्डजानां सप्तविधे गत्यागती भणिते तथा पोतजादिभिः सह सप्तानामध्यण्डजादिजी-15 वभेदानां गतिरागतिश्च भणितव्या 'जाव उम्भिय'त्ति सप्तमसूत्र यावदिति, शेषं सुगम । पूर्व योनिसङ्ग्रह उक्त इति सङ्घहप्रस्तावासनहस्थानसूत्रम्-'आयरिए'त्यादि, आचार्योपाध्यायस्येति समाहारद्वन्दः कर्मधारयो वा 'गणे' गच्छे स-11
हो ज्ञानादीनां शिष्याणां वा तस्य 'स्थानानि' हेतवः सहस्थानानि, आचार्योपाध्यायो गणे आज्ञा वा-विधिविषयमादेशं धारणां वा-निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रहः शिष्यसकहो वा स्या, अन्यथा तद्भश एवेति प्रतीत, यतः-"जहि नस्थि सारणा धारणा य पडिचोयणा य गच्छंमि । सो उ अगच्छो गच्छो मोत्तब्यो | संजमत्थीहिं ॥१॥" इति, [यत्र गच्छे सारणा बारणा च प्रतिचोदना च नास्ति स गच्छोऽगच्छ एव संयमार्थिभिमोक्तव्यश्च ॥१॥] 'एवं जहा पंचठाणे'त्ति, तच्चेद-आयरियउवज्झाए णं गणंसि अहाराइणियाए कितिकम्म पढजित्ता भवति २ आयरियउवम्झाए णं गर्णसि जे सुयपजवजाते धारेइ ते काले काले सम्म अणुप्पयाइत्ता भवद ३ आ-1 यरिय उवज्झाए णं गणसि गिलाणसेहवेआवचं सम्म अब्भुद्वित्ता भवई ४ आयरियउवज्झाए णं गणंसि आपुच्छियचारि
ACAAGALORERAKAKAR
स्था०६५
SamEaucatunintaman
(M
anummary
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~204~