________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४३]
७स्थाना०
श्रीस्थाना
सूत्रवृत्तिः
॥३८५॥
प्रत सूत्रांक [५४२] दीप अनुक्रम [५९३]
सत्तविधे जोणिसंगधे पं० सं०-अंडजा पोतजा जराउजा रसजा संसत्तगा संमुच्छिमा उभिगा, अंडगा सत्तगतिता सत्तागतित्ता पं० सं०-अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाच उभिएहितो वा उपजेज्जा, उद्देशः से चेवणं से अंडते अंढगत्तं विपजहमाणे अंडगताते वा पोतगताते वा जाव उम्भियत्ताते वा गमछेजा पोत्तगा सत्तग
अण्डतातिता सत्तागतित्ता, एवं चेव सत्तण्हषि गतिरागती भाणियब्बा, जाव अभियत्ति (सू०५४३) आयरियउवज्झायस्स दियोनिगं गणंसि सत्त संगहठाणा पं० त०-आयरियउवज्झाए गणसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवं संग्रहःगजधा पंचढाणे जाव आयरियतवन्झाए गणसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति, आय- 13 संग्रहेतरे रियउवज्झाए गणंसि अणुप्पन्नाई उवगरणाई सम्म उप्पाइत्ता भवति, आयरियउवज्झाए गणसि पुष्वुप्पन्नाई उपकरणाई पिण्डपासम्म सारक्खेत्ता संगोवित्ता भवति णो असम्म सारक्वेत्ता संगोवित्ता भवइ । आयरियउवज्झायस्स गं गणसि सत्त
नैषणावअसंगठाणा पं० ०-आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवति, एवं आव उबगरणाणं
ग्रहाद्याः नो सम्म सारक्खेचा संगोवेत्ता भवति (सू०५४४) सत्त पिंडेसणाओ पन्नत्तातो । सत्त पाणेसणाओ पन्नत्ताओ ।
सू०५४३सस उम्गदपडिमातो पनचाता । सत्तसत्तिकया पन्नता । सत्त महज्झयणा पण्णता । सत्तसत्तमिया गं भिक्खुपडिमा
५४५ एकूणपण्णताते रातिदिएहिमेगेण य छण्णउएणं भिक्खासतेणं अहासुतं [अहा अत्यं] जाव आराहियाधि भवति (सू० ५४५) 'सत्तविहे'इत्यादि, योनिभिः-उत्सत्तिस्थानविशेषेर्जीवानां सङ्ग्रहः योनिसङ्कहा, सच सप्तधा, योनिभेदात् सप्तधा ॥३८५॥ जीवा इत्यर्थः, अण्डजा-पक्षिमत्स्यसदिया, पोतं-वस्त्रं तद्वज्जाता: पोतादिव वा बोहित्थाजाताः, अजरायुवेष्टिता इत्यर्थः,
Econ
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~203~