________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४२]
प्रत
सूत्रांक [५४२] दीप अनुक्रम [५९३]
धिकृतं, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति-'अमुदग्गे'त्ति अबाह्याभ्यन्तरपुनलछारचितावयवशरीरो जीव इति ५, 'रूवी जीवेत्ति पुद्गलानां पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य देवेषु ।
दर्शनादपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति ६, 'सुहमें'त्यादि सूक्ष्मेण-मन्देन । न त सूक्ष्मनामकर्मोदयवत्तिना, तस्य वस्तुचलनासमर्थत्वात्, 'फुडंति स्पृष्टं 'पुद्गलकार्य पुगलराशिं 'एपंतति || एजमान कम्पमानं 'ब्येजमानं' विशेषेण कम्पमानं 'चलन्तं स्वस्थानादन्यत्र गच्छन्तं 'वश्यन्तं' अधो निमज्जन्त 'स्पन्दन्त' ईषचलन्त 'घट्टयन्त' वस्त्वन्तरं स्पृशन्तमुदीरयन्तं वस्त्वन्तरं प्रेरयन्तं तं तमनाख्येयमनेकविधं 'भावं पर्याय 'परिणमन्तं'गच्छन्तं तं सव्वमिण'ति सर्वमिदं चलत् पुद्गलजातं जीवाः स्पन्दनलक्षणजीवधर्मोपेतत्वात्, यच्च * चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहुः तन्मिथ्येति तदध्यषसाय इति, 'तस्स 'ति तस्य विभङ्गज्ञानवतः 'इ-1 में'त्ति वक्ष्यमाणा न सम्यगुपगता:-अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तपथा-पृथिव्यापस्तेजो वायवः,
चलनदोहदादिधर्मवतां सानामेव दोहदादित्रसधर्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात्, पृथ्व्यादीनां तु वाकायुचलनेन स्वतश्चलनेन च त्रसत्येनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाञ्चेति, 'इचेएहिंति इतिहेतोरेतेषु ||
चतुर्ष जीवनिकायेषु मिथ्यात्वपूर्वो दण्डो-हिंसा मिथ्यादण्डस्तं प्रवर्सयति, तद्रूपानमिज्ञः संस्तान हिनस्ति निहते चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७ मिथ्यादण्डं प्रवर्तयतीत्युकं, दण्डव जीवेषु भवतीति योनिसङ्गहतो जी-IN वानाह
E
aton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
-~-202~