________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४२]
विभङ्ग
प्रत सूत्रांक [५४२] दीप अनुक्रम [५९३]
श्रीस्थाना- योविभङ्गयोर्भेदो न स्यादिति, कचिद्वाशब्दा न दृश्यन्त एवेति २, प्राणानतिपातयमानानित्यादिषु जीवानिति गम्यते, स्थाना सूत्र- ट्रानो किरियावरणे'त्ति अपितु कर्मावरण इति ३, 'देवामेव'त्ति देवानेव भवनवास्यादीनेव 'बाहिरन्मंतरे'
तिउद्देशः ३ वृत्ति बाह्यान शरीरावगाहक्षेत्रात् अभ्यन्तरान्-अवगाहक्षेत्रस्थान पुद्गलान्-वैक्रियवर्गणारूपान् 'पर्यादाय' परि-समन्तात् वैक्रि-II सप्तधा
यसमुत्पातेनादाय-गृहीत्वा, 'पुढेगति पृथकालदेशभेदेन कदाचिक्कचिदित्यर्थः, 'एकत्वं' एकरूपत्वं 'नानास्वं' ना-131 ॥३८४॥
नारूपत्वं विकृत्य उत्तरक्रियतया 'चिठूत्तए'त्ति स्थातुं आसितुं प्रवृत्तानिति वाक्पशेष इति सम्बन्धः, कथं विकृत्येत्याही ज्ञान 'फुसित्ता'तानेव पुद्गलान् स्पृष्ट्वा तथाऽऽरमना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा तथा 'स्फुटित्वा' प्रका- सू०५४२ शीभूय, पुद्गलान् वा स्फोटयित्वा, वाचनान्तरे तु पदद्वयमपरमुपलभ्यते, तत्र संवर्त्य-सारानेकीकृत्य निवर्त्य-असा
W ३८४॥ रान् पृथकृत्येति, अथवा पर्याप्तपुद्गलैरुत्तरवैक्रियशरीरस्यैकत्वं नानात्वं च कर्मतापनं स्पृष्ट्वा-प्रारभ्य तथा स्फुरस्कृत्वास्फुटं कृत्वा सम्-एकीभावेन वर्तितं-सामान्यनिष्पन्नं कृत्वा निर्वसितं कृत्वा-सर्वथा परिसमाप्य, किमुक्तं भवति ?-विकुळ-वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भबति-इति विकल्पो जायते, 'मुदग्गे'ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति ४, अथापरं पञ्चमं, तत्र बाह्याभ्यन्तरान् पुगलान्-अपर्यादायेत्यत्र निषेधस्य वैकियसमुद्घातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूसत्तिकाले गृहीत्वा भवधारणीयश-| रीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गल्याद्यवयवापेक्षया या विकुऱ्या स्थातुं प्रवृत्तानित्यादि, शेष प्राग्वत्, बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किल न भवत इति भवधारणीयमिहा
CamEauratonimumational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~ 201~