________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४२]
प्रत
सूत्रांक [५४२] दीप अनुक्रम [५९३]
लपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थं ४, 'अमुदग्गे जीवेत्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां | दर्शनाद् अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्यवसायवसश्चम ५, तथा 'रूपी जीवे'त्ति देवानां वैक्रियशरीरचता दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६, तथा 'सव्वमिणं जीव'त्ति वायुना चलतः पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधम्मोपेतत्वादित्येवं निश्चयवत्सप्तममिति सत्रहवचनमेतत् ।'तत्थे'त्यादि खेत| स्यैव विवरणवचनभुत्तानार्थमेव नवरं 'तस्य'त्ति तेषु सप्तसु मध्ये 'जया णं'ति यस्मिन् काले 'से गति इह तदेति गम्यते स विभंगी 'पासइत्ति उपलक्षणत्वाजानातीति च, अन्यथा ज्ञानत्वं विभंगस्य न स्यादिति, 'पाईणं वेत्यादि, वा | विकल्पार्थः, 'उहूं जाव सोहम्मो कप्पो' इत्यनेन सौधर्मात् परतः किल प्रायो बालतपस्विनो न पश्यन्तीति दर्शितं, तथाद्रवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितं, दुरधिगम्यता चाधोलोकस्य
त्रिस्थानकेऽभिहितेति, 'एवं भवइति एवंविधो विकल्पो भवति, यदुत-अस्ति मे अतिशेष-शेषाण्यतिक्रान्तं सातिशयमित्यर्थों ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं ज्ञानदर्शनं, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह-एकदिशि लोकाभिगम इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, 'सन्ति' विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते | चैवमाहुः-अन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वात्, ये ते एवमाहुः यदुत-पञ्चस्वपि | | दिक्षु लोकाभिगमो मिथ्या ते एक्माहुरिति प्रथम विभङ्गज्ञानमिति । अथापरं द्वितीय, तत्र 'पाईणं वे'त्यादी, वाश-15 ताब्दश्चकारार्थों द्रष्टव्यः विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथा च प्रथमद्वितीय
13456-52
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~200~