________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४२]
स्थाना० उद्देशः३
सप्तधा विभङ्ग
ज्ञानं सू०५४२
प्रत सूत्रांक [५४२] दीप अनुक्रम [५९३]
श्रीस्थाना
समणा वा मादणा वा एवमाहंसु-अरूवी जीवे, जे ते एवमाहेसु मिच्छं ते एवमाईसु, छड्ढे विभंगणाणे ६ । अहावरे
सत्तमे विभंगणाणे जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुपज्जति, से णं तेणं विभंगणाणणं इसूत्रवृत्तिः
समुप्पन्नेणं पासह मुहुमेणं वायुकातेणं फुड पोग्गलकार्य एततं येवंतं चलंतं खुभंतं फंदर घट्टतं वीरें तं तं भावं
परिणमंतं, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, सव्वमिणं जीवा, संतेगतिता समणा वा ॥३८३॥ 'माहणा वा एषमासु-जीवा चेव अजीवा चेव, जे ते एवमासु मिच्छं ते एव माईसु, सस्स णमिमे पचारि
जीवनिकाया णो सम्ममुवगता भवंति, तं०-पुढचिकाइया आऊ तेऊ वाउकाइया, इच्चेतेहिं चउहि जीवनिकाएहि मिच्छादंड
पवत्तेइ सत्तमे विभंगणाणे ७ । (सू० ५४२) 'सत्तविहे'त्यादि, 'सप्तविध' सप्तप्रकार विरुद्धो वितथो वा अन्यथा वस्तुभङ्गो-वस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः, 'एगदिसं'ति एकस्यां दिशि एकया दिशा पूर्वो- दिकयेत्यथे। 'लोकाभिगमो' लोकावबोध इत्येक विभङ्गज्ञान, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषधनादिति १, तथा पंचसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २, कियामात्रस्यैव-प्राणातिपातादेजीवः क्रियमाणस्य दर्शनात तुकर्मणश्चादर्शनात क्रियैवावरणं-कम्मै यस्य स क्रियावरण,
कोऽसी-जीव इत्यवष्टम्भपरं यद्विभङ्ग तत्तृतीय, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभादताऽवसेयेति ३, 'मुयग्गे'ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुर
D
३८३॥
E
Fit Forum
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~199~