SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४२] 3% प्रत सूत्रांक [५४२] दीप अनुक्रम [५९३] गणाणणं समुष्पोणं पासति पाणे अतिवातेमाणा मुसं वत्तेमाणे अदिममावितमाणे मेहुणे पडिसेवमाणे परिग्गहं परिगि- । ग्रहमाणे राइभोयर्ण भुंजमाणे वा पावं च णं कम्मं कीरमाणं णो पासति, तस्स णमेचं भवति-अस्थि णं मम अतिसेसे णाणदसणे सगुपन्ने, किरिताबरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहसुनो किरितावरणे जीणे, जे ते एवमासु मिकछं से एक्माहंसु, तच्चे विभंगणाणे ३ । अहावरे चउत्ये विभंगणाणे जया पे तयारूपस्स समणस्स वा माहणस्स वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पनेणं देवामेव पासति, बाहिरन्भतरते पोग्गले परितादितिता पुढेगतं णाणतं फुसिया फुरेत्ता फुट्टित्ता विकुम्विता णं विकुवित्ता गं चिट्टित्तए, तस्स णमेवं भवति-भत्थि णं मम अतिसेसे णाणदसणसमुप्पन्ने, मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एषमासु-अमुम्मो जीवे, जे ते एवमासु मिच्छं ते एवमासु, पपत्ये निभंगनाणे ४ । अहावरे पंचमे विभंगणाणे, जथा गं तधारूवस्स समणस्स जाव समुपजति, से ण तेणं विभंगणाणेणं समुष्पन्नेणं देवामेव पासति, बाहिरभंतरए पोग्गलए अपरितादितित्ता पुढे. गतं णाणत्तं जाव विउम्वित्ता पं चिहित्तते तस्स णमेवं भवति-अस्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमासु-मुग्ने जीवे, जे ते एवमाहंसु मिच्छ से एबमाइंसु, पंचमे विभंगणाणे ५ । अहावरे हे विभंगणाणे, जया णं तधारूवस्स समणस्स वा माणस वा जाव समुप्पज्जति, से गं तेणं विभंगणाणेणं समुपमेणं देवामेव पासति, बाहिरन्भतरते पोगले परितातित्ता वा अपरियावितिता वा पुढेगतं णाणसं कुसेता जाव विकुबित्ता चिडित्तते, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणे समुप्पने, रूबी जीये, संतेगतिता RSSMALS E aton File F rau पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~198~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy