________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५४२]
स्थाना०
सप्तधा
विभङ्गा
प्रत
३८२॥
ज्ञानं
सू०५४२
सूत्रांक [५४१]
दीप अनुक्रम [५९२]
श्रीस्थाना- हर्यादीनं भयात् प्रायश्चित्तभयान सेवतेऽकार्य वैयावृत्त्याध्ययनयोः सम्यते तदुपयोगेन ॥१॥] (सूत्रार्थोपयोगेने- जसूत्र- त्यर्थः> तथा-"एगो इत्थीगंमो तेणादिभया य अल्लिययगारे (गृहस्थान् > कोहादी च दिन परिनिवाति से
| अन्ने ॥१॥त्ति, [एका स्त्रीगम्यः स्तेनादिभयानि चाश्रयत्यगारिणः क्रोधादीनुदीरयंतं तमन्ये परिनिर्वापयन्ति ॥१॥ एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह
सत्तविहे विभंगणाणे पं० त०-गदिसिलोगाभिगमे १ पंचदिसिलोगाभिगमे २ किरियापरणे जीवे ३ मुदग्गे जीवे ४ अमुदग्गे जीने ५ रूबी जीवे ६ सबमिणं जीवा ७ । तत्थ खलु इमे पढमे विभंगणाणे-जया णे सहारूवस्स समणस्स या माहणस्स वा विभंगणाणे समुप्पजति, से गं तेणं विभंगणाणेण समुप्पन्नेणं पासति पातीणं वा पहिणं का दाहिणं पा उपीणं वा उर्दु वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणसणे समुप्पन्ने एगदिसिं लोगामिगमे, संतेगतिया समणा वा माहणा वा एवमासु पंचदिसि लोगाभिगमे, जे ते एवमासु मिक्छ ते एव मासु, पढमे विभंगनाणे १ । अहावरे दोणे विभंगनाणे, जता अंतहारूवस्स समणस्स का माहणस वा विभगणाणे समुपजाति, सेणं तेणं विभंगणाणेणं समुप्पोणं पासति पातीणं वा पतिणं वा वाहिणं वा नदीणं वा उई जाव सोहम्मे कापे, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे पाणदसणे समुप्पन्ने पंचदिसि लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमासु-एगदिसि लोयामिगमे, जे ते एवमासु मिच्छं ते एकमाईसु, दोचे विभंगणाणे २। अहावरे तो विभंगणाणे, जया गं तहारूवरम समणस्स वा माइणस्स वा विभंगणाणे समुपजति, से णं तेणं विभ
॥३८२॥
E
aton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~197~