________________
आगम
(०३)
प्रत
सूत्रांक
[५४१]
दीप
अनुक्रम [५९२]
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [५४१]
स्थान [७],
उद्देशक [-],
नोदसूचकेन 'सब्बधम्मा विचिकिच्छामीत्यादिपदद्वयेन ज्ञानार्थमपक्रमणमुक्तमिति, तथा 'सर्वधर्मान् जुहोमी' ति जुहोतेरदनार्थत्वाद् भक्षणार्थस्य चासेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीतियावत् तथा एककाशासेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनासेवितानां च क्षपणवैयावृत्त्यादीनां चारित्रधर्माणामासेवार्थमपक्रमामीत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं च- "नाण दंसणट्ठा चरणा एवमाइ संक्रमणं । संभोगट्ठा व पुणो आयरियट्ठा व णायन्त्रं ॥ १ ॥” इति [ ज्ञानार्थ दर्शनार्थं चरणार्थं इत्याद्यर्थं संक्रमणं संभोगार्थ च पुनः आचार्यार्थ च ज्ञातव्यं ॥ १॥ ] तत्र ज्ञानार्थ- "सुत्तस्स व अत्थस्स व उभयस्स व कारणा उ संकमणं । वीसज्जियस्स गमणं भी ओ य. नियत्तए कोइ ॥ १ ॥” इति [ सूत्रस्य वार्थस्य वोभयस्य वा कारणात् संक्रमणं विसर्जितस्य गमनं भीतो वा निवर्त्तते कोऽपि ॥१॥ ] दर्शनप्रभावकशास्त्रार्थ दर्शनार्थ, चारित्रार्थं यथा - "चरितट्ठ देसि दुविहा, ( देशे द्विविधा दोषा इत्यर्थः > एसणदोसा य इत्थिदोसा य । ( ततो गणापक्रमणं भवति > गच्छमि य सीयंते आयसमुत्थेहिं दोसेहिं ॥ १ ॥” इति, [ चारित्रार्थ देशे दोषेषु द्विविधास्ते एषणादोषाः स्त्रीदोषाश्च आत्मसमुत्थैदोषैर्गच्छे च सीदति ॥ १ ॥ ] सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थ नामाचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसङ्कमो भवतीति इह च स्वगुरुं पृष्टुंव विसर्जितेनापक्रमितव्यमिति सर्वत्र पृच्छार्थी व्याख्येयः उक्तकारणवशात् पक्षादिकाला परतोऽविसर्जितोऽपि गच्छेदिति, निष्कारणं गणापक्रमणं स्वविधेयं, यतः-- "आयरियाईण भया पच्छित्तभया न सेवइ अकिचं । वेयावच्चञ्झयणेमु सज्जए तदुवओगेणं ॥ १ ॥" [ आचा
Far Far & Pria Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 196 ~